SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चतुरशीत वस्स उ परिमाण १०००००००, इदमपि नात्या लक्षैर्गुणितम कारेण प्रतिपद्यत इति प्रतिपत्तव्यं, त भिर्वर्षसहस्रं १७, तेषां शतेन वर्षशतसहस्रं, लक्षमित्यर्थः १८, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति १९, तदपि चतुरशीतिल:गुणितं पूर्व भवति २०, तच सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम् , उक्तं च-"पुव्वस्स उ परिमाणं सयरी खलु हुंति कोडिलक्खाउ । छप्पण्णं च सहस्सा बोद्धव्वा वासको-15 डीणं ॥१॥" स्थापना ७०५६००००००००००, इदमपि चतुरशीत्या लक्षैगुणितं त्रुटिताङ्गं भवति २१, एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितं भवति २२, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गं २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षखरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अववाङ्गं२६ अववं २६ हहुकाङ्गं २७ हूहुकं २८ उत्पलाङ्गं २९ उत्पलं ३० पद्माङ्गं३१ पद्मं ३२ नलिनाङ्गं३३ नलिनं ३४ अर्थनिपूराङ्गं ३५ अर्थनिपूरं ३६ अयुताङ्गं ३७ अयुतं ३८ नयुताङ्गं ३९ नयुतं ४० प्रयुतानं ४१ प्रयुतं ४२ चूलिकाङ्गं ४३ चूलिका ४४ शीर्षप्रहेलिकाङ्गं ४५, एवमेते राशयश्चतुरशीतिलक्षवरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिमेव शीर्षप्रहेलि काङ्गं चतुरशीत्या लक्षैर्गुणितं शीर्षप्रहेलिका भवति ४६, अस्याः स्वरूपमङ्कतोऽपि दयते ७५८२६३२५३०७ 18|३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे च चत्वारिंशं शून्यशतं १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमा १ पूर्वस्य तु परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाः । षट्पञ्चाशच्च सहस्राणि बोद्धव्याः वर्षकोटीनाम् ॥ १॥ ALSOCALORCAMSUALLOCAUSA Vorster नलिनं ३४ अर्थनिपूराजनलिका ४४ शीर्षप्रहेलिकामा हाल लक्षवरूपलिका भवति ४६, अस्याः अग्रे च चत्वारिंशं शुन्यता कालमा Jain Educationainitional For Private Personel Use Only T w w.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy