________________
अनुयो
वृत्तिः उपक्रमाधि०
से किं तं पच्छाणुपुवी ? २ असंखिजसमयहिइए जाव एगसमयटिइए, से तं पच्छामलधा
णुपुव्वी । से किं तं अणाणुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए असंखिरीया
जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं उवणिहिआ कालाणुपुत्वी, से तं कालाणुपुठवी (सू० ११५) एकः समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येयाः समयाः स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच तद्विषयत्वेनैव प्रकारान्तरेण तामाह"अहवे'त्यादि, तत्र समयो-वक्ष्यमाणखरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निशर्दिष्टः १, तैरसख्येयैर्निष्पन्ना आवलिका २, सख्यया आवलिकाः 'आण'त्ति आणः, एक उच्चास इत्यर्थः 18|३, ता एव सङ्ख्येया नि:श्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि
कालः 'पाणु'त्ति एकः प्राणुरित्यर्थ: ५, सप्तभिः प्राणुभिः स्तोकः ६, सप्तभिः स्तोकैलेवः ७, सप्तसप्तत्या लवानां मुहूर्तः ८, त्रिंशता मूहूतैरहोरात्रं ९, तैः पञ्चदशभिः पक्षः १०, ताभ्यां द्वाभ्यां मासः ११, मासद्वयेन ऋतुः |१२, ऋतुत्रयमानमयनम् १३, अयनवयेन संवत्सरः १४, पञ्चभिस्तैर्युगं १५, विंशत्या युगैवर्षशतं १६, तैर्दश
Jain Education HD
For Private Personel Use Only
KUjainelibrary.org