SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अनुयो वृत्तिः उपक्रमाधि० से किं तं पच्छाणुपुवी ? २ असंखिजसमयहिइए जाव एगसमयटिइए, से तं पच्छामलधा णुपुव्वी । से किं तं अणाणुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए असंखिरीया जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं उवणिहिआ कालाणुपुत्वी, से तं कालाणुपुठवी (सू० ११५) एकः समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येयाः समयाः स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच तद्विषयत्वेनैव प्रकारान्तरेण तामाह"अहवे'त्यादि, तत्र समयो-वक्ष्यमाणखरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निशर्दिष्टः १, तैरसख्येयैर्निष्पन्ना आवलिका २, सख्यया आवलिकाः 'आण'त्ति आणः, एक उच्चास इत्यर्थः 18|३, ता एव सङ्ख्येया नि:श्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि कालः 'पाणु'त्ति एकः प्राणुरित्यर्थ: ५, सप्तभिः प्राणुभिः स्तोकः ६, सप्तभिः स्तोकैलेवः ७, सप्तसप्तत्या लवानां मुहूर्तः ८, त्रिंशता मूहूतैरहोरात्रं ९, तैः पञ्चदशभिः पक्षः १०, ताभ्यां द्वाभ्यां मासः ११, मासद्वयेन ऋतुः |१२, ऋतुत्रयमानमयनम् १३, अयनवयेन संवत्सरः १४, पञ्चभिस्तैर्युगं १५, विंशत्या युगैवर्षशतं १६, तैर्दश Jain Education HD For Private Personel Use Only KUjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy