________________
संखेजहभागे होजा, जाव भावनीयं, यदा व्यादित, अन्ये तु ‘पदेसूणे
वा भागेसु होज्जा असंखेजेसु वा भागेसु होज्जा देसूणे वा लोए होज्जा ?, नाणादब्वाइं पडुच्च नियमा सव्वलोए होजा, एवं अणाणुपुत्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होजा, एवं अवत्तव्वगदव्वाणि वि जहा खेत्ताणुपुव्वीए । फुसणा
कालाणुपुवीएवि तहा चेव भाणिअव्वा । 'एगं व्वं पडच्च लोगस्सासंखेजइभागे होजा, जाव देसूणे वा लोगे होज'त्ति, इह व्यादिसमयस्थितिकद्रव्यस्य तत्तद्वगाहसम्भवतः सख्येयादिभागवर्तित्वं भावनीयं, यदा व्यादिसमयस्थितिका सूक्ष्मपरिणामः स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूणे वा लोगे: है होजत्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं
न प्राप्यत इति चेद्, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, स च तद्व्यापितया एकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात् , न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति, त्र्यादिस-४ मयस्थितिकत्वेन तस्योक्तत्वात् , तस्मात्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोके|ऽवगाहत इति प्रतिपत्तव्यम् । अत्राह-नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासमयगणनेन तस्याप्यष्टसमयस्थितिकत्वादू, एवं च सति तस्याप्यानुपूर्वीत्वात् सम्पूर्णलोकव्यापित्वं युज्यते
ते तदैकस्यानाविभागवर्तित्वं भावनाय, लोगे होज'त्ति, इह व्या
Jain Education in
For Private Personal use only
D
nebrary.org