SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥७९॥ जहा-संतपयपरूवणया जाव अप्पाबहुं चेव ॥१॥णेगमववहाराणं आणुपुब्बीदव्वाइं वृत्तिः किं अस्थि णत्थि?, णियमा अत्थि, एवं दुण्णिवि । गमववहाराणं आणुपुव्विदव्वाई उपक्रकिं संखिज्जाइं असंखिज्जाइं अणंताई?, नो संखिज्जाइं असंखिज्जाइं नो अणंताई, एवं माधिः दुण्णिवि ॥ इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसोगाढे आणुपुब्वि'त्ति, त्रिषु-नभाप्रदेशेष्ववगाढः-स्थितः त्रिप्रदेशावगाढरूयणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं ?, सत्यं, किन्तु क्षेत्रप्रदेशत्रयावगाहपयोयवि-IN |शिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूय॑धिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं, तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते ?, उच्यते, 'संतपयपरूवणये'-13|| त्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात् , क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वादू, ला॥७९॥ POSTERSAUSAINISAROSTAS Jain Education Ha na For Private & Personel Use Only A jainelibrary.org M
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy