________________
अनुयो० मलधा
वृत्तिः उपक्रमाधि०
रीया
॥७७॥
ढीए अन्नमण्णंब्भासो दुरूवूणो से तं अणाणुपुव्वी, से तं उवणिहिआ दवाणुपुव्वी, से तं जाणगवइरित्ता दव्वाणुपुत्वी, से तं नोआगमओ दव्वाणुपुत्वी, से तं दवाणु
पुवी (सू० ९८) अत्र चापैनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तरभणनप्रस्तावादेवेति मन्तव्यम् । 'अणंतगच्छगयाए'त्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छ:-समुदायोऽनन्तगच्छस्तं गता अनन्तगच्छगता तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति। शेषभावना च सर्वा पूर्वोक्तानुसारतः स्वयमप्यवसेयेति । आह-ननु यथैकः पुद्गलास्तिकायो निर्झर्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदा-1 हृतः, एवं शेषा अपि प्रत्येक किमिति नोदाहियन्ते?, अत्रोच्यते, द्रव्याणां क्रमः-परिपाट्यादिलक्षणः पूर्वानुपूर्व्यादिविचार इह प्रक्रान्तः, स च द्रव्यबाहुल्ये सति संभवति, धर्माधर्माकाशास्तिकायेषु च पुद्गलास्तिकायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यम्, एकैकद्रव्यत्वात्तेषां, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यं, केवलं परमाणुद्धिप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूादित्वनिबन्धनः प्रथमपाश्चात्यादिभावो नास्ति, प्रत्येकमसवयेयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात्, परमाणुद्धिप्रदेशिकादिद्रव्याणां तु विष- ४
१प्रत्यन्तरे नास्ति.
SANSAROCESSOSANSAR
॥७७॥
Jain Education indin
For Private
Personal Use Only
Prainelibrary.org