SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२३ चतुरादिपदसम्भविनोऽपि भङ्गा भावनीयाः, भूयांसश्चेहोत्तराध्ययनटीकादिनिर्दिष्टा प्रस्तुतभङ्गानयनो१३२ पायाः सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः। तदिदमत्र तात्पर्यम्-13 ३१२ पूर्वानुपूया तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वं, पश्चानु|२३१ पूर्ध्या त्वद्धासमयस्य प्रथमत्वं, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वम्, अनानुपूया त्व|३२१ नियमेन कचिद्भङ्गके कस्यचित् प्रथमादित्वमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ९७॥ तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहतुमाह अहवा उवणिहिआ दव्वाणुपुव्वी तिविहा प० तं०-पुव्वाणुपुवी पच्छाणुपुव्वी अणाणुपुव्वी, से किं तं पुव्वाणुपुवी ?, २ परमाणुपोग्गले दुपएसिए तिपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिजपएसिए अणंतपएसिए से तं पुव्वाणुपुव्वी, से किं तं पच्छाणुपुवी?, २ अणंतपएसिए असंखिजपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणुपोग्गले से तं पच्छाणुपुव्वी, से किं तं अणाणुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए अणंतगच्छगयाए से Jain Education in For Private & Personal Use Only A inelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy