SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ है धिकानि सप्त शतानि । स्थापना ६५४३२१, आगतम् ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपू-दू वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकखरूपानय नार्थ करणगाथा-'पुव्वाणुपुब्वि हिट्ठा समयाभेएण कुरु जहाजेर्से । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो है सेसे ॥१॥ इति, व्याख्या-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः 'हेट्ठ'त्ति अधस्ताद् द्वितीयादिभङ्गकान जिज्ञासुः 'कुरुत्ति स्थापय एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठो, यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्य| लभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह-'समयाभेदेनेति समयः-सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेदः-अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं च-"जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायब्बो । सो होइ समयभेओ वजेयव्वो पयत्तेणं ॥१॥” निक्षिप्तस्य चाङ्कस्य यथासम्भवं 'पुरओत्ति अग्रतः उपरितनाट्टैस्तुल्यं-सदृशं यथा भवत्येवं न्यसेत्, उपरितनाङ्कसदृशाने १ यस्मिंस्तु निक्षिप्ते पुनरपि स चैव भवति कर्तव्यः । स भवति समयभेदो वर्जयितव्यः प्रयत्नेन ॥१॥.. For Private Personal Use Only Jan Education wwalnelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy