________________
है धिकानि सप्त शतानि । स्थापना ६५४३२१, आगतम् ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपू-दू
वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकखरूपानय
नार्थ करणगाथा-'पुव्वाणुपुब्वि हिट्ठा समयाभेएण कुरु जहाजेर्से । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो है सेसे ॥१॥ इति, व्याख्या-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः 'हेट्ठ'त्ति अधस्ताद्
द्वितीयादिभङ्गकान जिज्ञासुः 'कुरुत्ति स्थापय एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठो, यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्य| लभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह-'समयाभेदेनेति समयः-सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेदः-अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं च-"जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायब्बो । सो होइ समयभेओ वजेयव्वो पयत्तेणं ॥१॥” निक्षिप्तस्य चाङ्कस्य यथासम्भवं 'पुरओत्ति अग्रतः उपरितनाट्टैस्तुल्यं-सदृशं यथा भवत्येवं न्यसेत्, उपरितनाङ्कसदृशाने
१ यस्मिंस्तु निक्षिप्ते पुनरपि स चैव भवति कर्तव्यः । स भवति समयभेदो वर्जयितव्यः प्रयत्नेन ॥१॥..
For Private Personal Use Only
Jan Education
wwalnelibrary.org