SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमाधि० ॥७३॥ से किं तं उवणिहिया दव्वाणुपुव्वी?, २ तिविहा पन्नत्ता, तंजहा-पुव्वाणुपुत्वी पच्छा णुपुव्वी अणाणुपुव्वी य (सू० ९६) अथ केयं प्रागनिर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनम्-औपनिधिकीद्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिनिक्षेपो विरचनं प्रयोजनमस्या इत्यौपनि|धिकी द्रव्यविषयाऽऽनुपूर्वी-परिपाटिव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेष-| समुदाये यः पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी, तत्रैव यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तखरूपेत्यर्थः ॥ ९६ ॥ तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह से किं तं पुव्वाणुपुव्वी?, २ धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवस्थिकाए पोग्गलत्थिकाए अद्धासमए, से तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुत्वी ?, २ अद्धासमए पोग्गलत्थिकाए जीवत्थिकाए आगासत्थिकाए अहम्मत्थिकाए धम्मत्थि +S4SPOSADESAURUS ॥७३॥ JainEducation.RE For Private Personel Use Only Daineliorary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy