SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ मववहाराणं अणाणुपुत्वीदव्वाणं अन्तरं कालओ केवञ्चिरं होइ ?, एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं । णेगमववहाराणं अवत्तव्वगदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं (सू० ८६) नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियचिरं भवतीति प्रश्ना, 'अन्तरं व्यवधानं, तच क्षेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तदव्यवच्छेदार्थमुक्तम्-'कालतः' कालमाश्रित्य, तदयमन्त्रार्थ:-आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनु-| पूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे कियान कालो भवतीत्यर्थः । अत्र निर्वचनम् -'एगं दवमित्यादि' इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामादा खण्डशो वि-| युज्य परित्यक्तानुपूर्वीभावं सञ्जातम्, एकस्माच समयावं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तनिष्पन्नमित्येवं जघन्यतः सर्वस्तोकतया एक द्रव्यमाश्रित्याऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे समयः प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्नं, भित्त्वा च ते परमाणवोग्न्येषु परमाणुव्यणुकत्र्यणुकादिषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तरा *SSSSSSSSSSSSSSS Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy