SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥५३॥ अत्र निर्वचनम्-'नेगमववहाराणं अणोवणिहिआ वाणुपुव्वी पंचविहे'त्यादि, अर्थपदप्ररूपणतादिभिः। वृत्तिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा-पञ्चप्रकारा प्रज्ञप्ता, तद्यथा-अर्थपदप्ररूपणता भङ्गसमुत्कीर्तनता उपक्रभङ्गोपदर्शनता समवतारोऽनुगमः । एभिः पञ्चभिः प्रकारै गमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानु- माधि. पूाः खरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः-त्र्यणुकस्कन्धादिस्तयुक्तं तद्विषयं वा पदमानुपूर्व्यादिकं तस्य प्ररूपणं-कथनं तद्भावोऽर्थपप्ररूपणता, इयमानुपूादिका संज्ञा अयं च तदभिधेयस्यणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदिर तानां वक्ष्यमाणन्यायेन सम्भविनो विकल्पा-भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इतिकृत्वा, तेषां समुत्कीर्तनं-समुच्चारणं भङ्गसमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव खविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरस्थानान्तर्भावचिन्तनप्रकारः समवतारः । तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्प-16 दप्ररूपणादिभिरनुयोगदारैरनुगमनं-विचारणमनुगमः ॥७३॥ तत्राऽऽद्यभेदं विवरीषुराह से किं तं नेगमववहाराणं अट्रपयपरूवणया ?, २ तिपएसिए आणुपुवी चउप्पएसिए ASALISASIRISAARISTOCRARASOS ॥ ५ Jain Education Inted. For Private & Personel Use Only KIRinelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy