________________
श्री अध्या. धनवि. रत्न० वृत्ति.
॥ १७ ॥
-KO-KK
વાડા ગયા ત્યારે વીસલે કરેલા ઉત્સવપૂર્વક વિશાલરાજને વાચક-ઉપાધ્યાયપદ (સૂરિપદ નહિ) આપ્યું. વિશાલસને સૂરિપદ સોમસુંદર સૂરિના સં. ૧૪૯૯માં અવસાન પછી મળ્યું લાગે છે, ને તે જ પ્રમાણે રન્નશેખર તથા લક્ષ્મીસાગરને સં. ૧૫૦૨ અને સ. ૧૫૦૮માં અનુક્રમે સૂરિપદ મળેલ છે. આથી આ લેખને યા આ લેખના શિષ્યવર્ગવાળા ભાગને ઉત્તીર્ણ કરાવવાનો સમય સં. ૧૫૦૮ પછી લાગે છે.
(२) सं० १४८८ फा. सु. ८ श्रीमालज्ञा० सा० देवकुलिका कारिता प्रतिष्ठिता तपागच्छनायक श्रीसोमसुंदरसूरि श्रीमुनि (सुंदर) सूरिभिः ॥ श्रीश्रणहिलपुरपत्तन वास्तव्य... हेसवाडा - भेवाउना भंहिरना. २ (हेसवाडामां सं. १४८८मां भुनिसुंदर सूरिये यार था संस्कृत पद्यमां रथी. ) (3) सं० १४८९ वर्षे वै० शु० ३ ऊकेशज्ञा० व्य० सदाकेन श्रीसुमतिनाथबिंबं का० प्र० तपा श्रीदेवसुंदरसूरि पट्टभूषण श्रीसोमसुंदरसूरि शिष्य श्रीमुनिसुंदरसूरिभिः । - भात करारवाडाना भनभोडन पार्श्वनाथ भंहिरभां पु. २.
(४) सं० १४९७ वर्षे वै. व. ४ श्रीमाल ज्ञा० श्रे० निरिआकेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसोमसुंदरसूरि शिष्य श्रीमुनिसुंदरसूरिभिः ॥ - साडोसना भंहिरभां पु. १ नं. ४६५.
(५) सं० १४९९ वर्षे आ. शु. १० प्राग्वाट व्य० खेताकेन श्रीमुनिसुव्रतबिंबं का० प्र० तपागच्छे श्रीमुनिसुंदरसूरिभिः ॥ - भातरना मंदिरमां . २ (६) सं० १४९९ वर्षे ओसवाल ज्ञा० मं० नाईभकेन श्रीमहावीरबिंबं का० प्र० तपा श्रीमुनिसुंदरसूरिभिः ॥ - भहावाहना हेवसानो भाडो પાર્શ્વ મંદિરમાં છુ. ૧ નં ૧૦૭પ
(७) सं० १५०० वर्षे वैशाख शु. ५ गुरौ उकेश ज्ञा० मं० शिवराजेनश्री अनंतनाथबिंबं का० प्र० तपा श्रीमुनिसुंदरसूरिभिः । -पंथતીર્થી, પાટણ કનાસાના પાડામાં શાંતિજિનમંદિર ખુ. ૧ નં. ૩૧૪
(८) सं० १५०० वर्षे वै. शु. ५ उपकेशज्ञातीय सा० चाहडेन...... श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छनायक श्री श्रीमुनिसुंदरसूरिभिः ॥ — पंचतीर्थी - यात्राना सीमंधर भंहिरभां ना. २
ग्रन्थका
रादि
परिचय
प्रतिष्ठालेखो
॥ १७ ॥