________________
श्रेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धारग्रन्थांकः-८९ महोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितया अधिरोहिण्याख्यया श्रीशान्तिचन्द्रशिष्यरनोपाध्यायश्रीरत्नचन्द्रगणिविरचितया अध्यात्मकल्पलताख्यया वृत्त्या च विभूषितः
श्रीतपोगच्छनायकभट्टारकश्रीमुनिसुन्दरसूरिविरचितः श्रीअध्यात्मकल्पद्रुमः।
प्रकाशकः-सुरतवास्तव्यश्रेष्ठिदेवचंद्र-लालभाई-जैन-पुस्तकोद्धारकोशव्यवस्थाकारकोऽवैतनिकमन्त्री झहेरी जीवनचन्द्र-साकरचन्द्रः
वीरसंवत् २४६६. विक्रमसंवत् १९९६. शाके १८६२ ।
खीस्ताब्दं १९४०. प्रथमं संस्करणम् ] मूल्यं (सायन्यस्य) साधकालमा । ( पार्श्वपृष्ठरहितस्य) सप्यकत्रयं। [प्रतपः ७५० पायायायायमा