________________
000000000000000000000000
त्तयोवलनोपतापहेतुर्मोहनीयं कर्म तु न कुत्राप्युपयुज्यत इति कथं तद्विरहात् क्षुत्तृष्णादिविरहः केवलिनामिति शङ्कतेनणु छहतण्हा तण्हामोहुदउप्पत्तिआ रिरंसव । भण्णइ अण्णा तण्हा अण्णं दुःखं तयट्ठति ॥८॥la
ननु क्षुधातृष्णा तृष्णामोहोदयोत्पत्तिका रिरंसेव । भण्यतेऽन्या तृष्णा अन्यदुःखं तदर्थमिति ।। ८०॥ | नन्वशनीयोदन्ये अपि वृषस्येव तृष्णाव्यक्तिरूपतया मोहोदयजन्ये ते एव च क्षुत्तृष्णापदाभिधेये इति कथं न तयो-101 शस्तजन्यत्वमिति चेन्न । पौर्वापर्यभावेन बुभुक्षापिपासाभ्यां क्षुत्तष्णयोर्भिन्नत्वात्तथाहि पूर्व तथाविधाऽसातवेदनीयोदय
वशात् क्षुत्तष्णाभ्यां बाध्यते जन्तुस्ततस्तन्निवृत्त्युपाययोरशनपानयोस्तथात्वं प्रमिणोति तृप्त्यादिसाधनतयेष्टसाधनत्वं वा, ततो बुभुक्षति पिपासति वा, ततश्च तत्र प्रवर्तत इति । तत्र च तदुपायमैत्रीप्रवृत्तहेतुकतृष्णाया मोहजन्यत्वेऽपि क्षत्तष्णयोस्तजन्यत्वे न किञ्चित्प्रमाणं पश्यामः। अथ मोहनिरोधेनैव तपस्विनां तन्निरोधदर्शनात्तयोस्तजन्यत्वमवसीयत इति चेन्न । तेषां सर्वथा तन्निरोधासिद्धेः, प्रतिपक्षभावनया बुभुक्षापिपासानिरोधेनैव तदभिभवादन्यथा शरीरकार्यादितत्कार्यविलोपप्रसङ्गादथ समानेष्यसातवेदनीयोदये मूढामूढानां दुःखप्रकर्षापकर्षदर्शनात् मोहकार्यत्वं दुःखस्येतिचेत्सत्यं । तथापि तृष्णातिरेकद्वारा प्रकृष्टदुःखं प्रत्येवारतिमोहोदयादेहेतुत्वादन्यथा समानवैराग्याणामप्यसातवेदनीयोदयवैचित्र्येण तदवैचित्र्यप्रसङ्गात् ॥८॥ अथ तृष्णोत्पत्तिप्रकारमाहमोहाभिणिवेसेणं चउहि वि उमकोठयाइहेऊहिं । पगरिसपत्ता तण्हा जायइ आहारसपणत्ति ॥ ८१ ॥
मोहाभिनिवेशेन चतुर्भिरवमकोष्ठतादिहेतुभिः । प्रकर्षप्राप्ता तृष्णा जायते आहारसंज्ञेति ॥ ८१॥
0000000000000000000049-1990
JainEducation
For Private
Personel Use Only
jainelibrary.org