SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥४२॥ जिनानां मन्दतमवेदनीयजन्यपरिणामेषु क्षुत्त्वपरीषहत्वाद्युपर्योक्तसूत्रं व्याख्येयमिति तेऽपि भ्रान्ता एव, संबन्धविशे-पापरीक्षा वृ० षेण परीषहत्वविशिष्टवाचकपरीषहशब्दानुषङ्गात, संबन्धान्तरेण तद्विशिष्टोपस्थित्यसंभवादन्यथा कर्मान्तरजन्याकुलतायामपि तदुपचारप्रसङ्गात्॥७८॥ स्यादेतत् भोजनजनकतावच्छेदिका मोहजन्यतावच्छेदिका च क्षुधादिनिष्ठा काचिजाति च्या सैव क्षायिकसुखप्रतिबन्धकतावच्छेदिकेति तज्जातीयक्षुदाद्यभावेऽपि केवलिनां वेदनीयजन्यक्षुदादिसामान्यसत्त्वा-16 त्तत्रैवपरीपहनयोग्यतया परीषहशब्दव्यपदेश इति इदमेवाभिप्रेत्य छायरूपा एव तेषां परीषहा इत्यपि कश्चित् । मैवं । न हि क्षुत्तष्णयोर्भोजनपानजनकत्वं नामापि तु तत्प्रयोजकत्वमेव, प्रयोजिके च क्षुत्तष्णे तथाविधाहारपर्याप्तिवेदनीयोदयप्रज्वलितौदर्यज्वलनोपतापजन्ये । अत एवोक्तं 'तथाविधाहारपर्याप्तिनामकमोदयवेदनीयोदयप्रबलप्रज्वलदौदर्यज्वलनोपतप्यमानो हि पुमानाहारयतीति' । ननु सातवेदनीयोदयवैचित्र्यादेव भुत्तुष्णयोर्वैचित्र्यम्, आहारपर्याप्तिवैचित्र्यं तु गृहीताशनपानयोः परिणामवैचित्र्य एवोपयोक्ष्यत इति चेत्सत्यम्, तथाप्यशनपानपरिणामवैचित्र्यार्थमवश्यक्तृप्तात् | पर्याप्तिवैचित्र्यादेव तद्वैचित्र्योपपत्तावसातवेदनीयस्य सामान्यत एवासातहेतुत्वौचित्यात्तदिदमभिप्रेत्योक्तम्, न द्वयमप्येतत्प्रत्येकं तथा युक्तमिति, अन्यथा पर्याप्तेरन्यथासिद्धतया तद्वचनानौचित्यादिति मनसिकृत्याहअस्सायवेअणिज्जं छहतण्हाईण कारणं जाण । पज्जत्तिसत्तितदुदयजलितंतजलणदित्ताणं ॥ ७९ ॥ ७ ॥४२॥ .. असातवेदनीय क्षुत्तृष्णादीनां कारणं जानीहि । पर्याप्तिशक्तितदुदयज्ज्वलितान्तवलनदीप्तानाम् ।। ७९ ॥ एवं च सामान्यतोऽसातजनकमसातवेदनीयम्, तत्कारणोपग्राहकतयाहारपर्याप्तिश्च । तद्वैचित्र्यप्रयोजकवैचित्र्यव-10 00000000000000000000000 in Education For Private & Personal Use Only CATraw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy