SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 तो वेअणिज्जकम्मं उदयप्पत्तं कहं हवे तस्स।णय सो पदेसउदओ समयम्मि विवागभणणाउ ॥७॥1 तद्वेदनीयं कर्म उदयप्राप्तं कथं भवेत्तस्य । न च स प्रदेशोदयः समये विपाकभणनात् ।। ७६ ॥ | न खलु केवलिनां क्षायिकं सुखं संभवत्युदयप्राप्तेन वेदनीयकर्मणा तद्विरोधात्, क्षायिक सुखं हि वेदनीयकर्मक्षयजन्यं न च तदुदये तत् क्षयः संभवतीतिभावः। अथ क्षायिकसुखे गौणं मुख्यं वा दुःखमेव साक्षात्तत्प्रतिपन्थि, वेदनीयकर्म तु तत्कारणतयैवोपक्षीणमेवं च प्रदेशोदयार्थकत्वात्तस्य च दुःखाजनकत्वात्तद्विरहे तत्र नित्यानन्दनिःस्पन्दता निराबाधेति चेन्न, तत्कर्मक्षायिकभावं प्रति तत्कर्मक्षयस्यैव हेतुत्वादन्यथा सुषुप्तावैन्द्रियकसुखदुःखादिविलये क्षायिकसुखप्रसङ्गात् । स्वसमानाधिकरणतज्जातीयप्रागभावासमानकालीनतद्विलयस्य तद्धेतुत्वान्न दोष इति चेन्न, तथापि लाघवात्तद्धेतोरेवास्तु किं तेनेति न्यायाच्च चरमदुःखध्वंसजनकस्य वेदनीयकर्मक्षयस्यैव क्षायिकसुखहेतुत्वान्न चेदेवं मोहोदयाभावमात्रेणोपशान्तगुणस्थानवर्तिनामपि क्षायिकचारित्रप्रसङ्गस्तस्मात्तत्कर्मक्षयजन्यभावे तत्कर्मसत्तैव प्रतिबन्धिकेति युक्तमुत्पश्यामोऽथ युक्तिसिद्धमेवेदमिति चेदहो अयुक्तिप्रियत्वं देवानांप्रियस्य यदत्र प्रसरति प्रद्वेषो, न च श्रुतविरुद्धमपीदं, श्रुते केवलिनि वेदनीयविपाकोदयोपदेशेन तथैव व्यवस्थानात्, प्रत्युत त्वदुक्तप्रदेशोदयस्यैव सिद्धान्तासाक्षिकत्वाद् ॥७६।। अथ तद्विपाकोदयोपदेशमेव प्रपञ्चयतिआवस्सयणिजुत्तीइ पयडिपसत्थोदयोवएसेणं । णज्जइ ता सुहयाउ असुहप्पडिवक्खवयणेणं ॥७७॥ आवश्यकनियुक्तौ प्रकृतिप्रशस्तोदयोपदेशेन । नीयते ताः सुखदा असुखप्रतिपक्षवचनात् ।। ७७ ।। 000000000000000000 For Private Personal Use Only Jain Education r.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy