________________
8
अध्यात्म०
धतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्त्वधर्मयोनय इति हि पातञ्जलादिषु प्रसिद्धम् । तत्रोद्वेगादिपरिहारेण
परीक्षावृ० चेतसः स्वास्थ्य प्रतिस्तया च मागोंनुसारितत्त्वरुचिजेन्यत तामेव श्रद्धामाहुस्तया च भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानरत्नप्रदानशौण्डः स्वरसवाही क्षयोपशमविशेषो जन्यते यमन्ये सुखेत्याचक्षते।सुखा विशिष्टाहादरूपेति पञ्चाशकवृत्तिव्याख्यानं कथमिति चेत् कार्ये कारणोपचारेण, पराभिप्रायेण वा, न ह्याहादस्य तत्त्वचिन्ताजनकत्वं नाम16 क्षयोपशमेन तस्योपक्षीणत्वात्तद्विहीनानामपि तत्प्रसङ्गाच्च । तया च तत्त्वचिन्तारूपमध्यवसानं जन्यते यदन्ये विवदि-1 पामाचक्षते तत एव हि शुश्रुपाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशा प्रज्ञागुणाः प्रादुर्भवन्ति प्रथमजलधर-12 जलनिपातादिवाभिनवप्ररोहा एनं विना भवन्तस्त्वेते तदाभासा एव न तु तात्त्विकास्तदेवं प्रज्ञागुणजननक्रमेण तत्त्वचिन्तया बोधिर्जन्यते इयं च करणत्रयव्यापाराभिव्यङ्गयम् प्रशमसंवेदनिर्वेदानुकम्पास्तिक्याभिव्यक्तलक्षणं | सम्यग्दर्शनमुच्यते तदन्ये विज्ञप्तिमाहुः तदेवमेतैः करणैरुत्पन्नधर्मभावस्य यथोचितानुष्ठानपरायणस्य सतो भावान्तरं | प्रवर्द्धते । “ सइ संजाओ भावो पायं भावंतरं तओ कुणइ” इति वचनादत्र प्रायो ग्रहणं प्रागसञ्जाततथाविधभावानां मरुदेव्यादीनां भावप्रकर्षप्राप्त्या यो व्यभिचारस्तत्परिहारार्थमिति व्याचक्षतेऽत्र च भावः क्रियाविषयो ग्राह्यः ।
॥३८॥ “वेलाइविहाणंमी तग्गयचित्ताइणा य विन्नेओ। तबुढिभावभावेहि तहय दवेयरविसेसोत्ति” गाथायाःप्राक् प्रक्रान्तत्वादन्यथा तादृशभावसामान्य प्रति क्षयोपशमविशेषस्य अव्यवहितोत्तरत्वसंबन्धेन भावविशिष्टभावं प्रति च भावस्य हेतुतया व्यभिचारानवकाशात् । भावपूर्वक्रियाया अपि भावजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्नं प्रति हेतुत्वान्न
0000@@@@
00000000000000000
@
ताइणा य विन्नेओ । तहितोत्तरत्वसंबन्धेन भावावा
@@@
प्रति हेतुत्व
@@
Jain Education
For Private
Personal Use Only
ww.jainelibrary.org