SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षावृ० ॥३७॥ वतीति सा कथमाद्रियतामितिचेद्भावोप्यनन्तशः प्राप्त इति सोऽपि कथमाद्रियता ? विशिष्टभावोऽपूर्व इति चेद्विशिष्टा क्रियापि तथेति किमनुपपन्नमित्याशयेनाहखाओवसमिगभावो सुद्धो हेऊ सुहस्सखइअस्स। तब्भावेण कया पुण किरिया तब्भाववुद्धिकरी ॥१९॥ क्षायोपशमिकभावः शुद्धो हेतुः शुभस्य क्षायिकस्य । तद्भावेन कृता पुनः क्रिया तद्भाववृद्धिकरी ।। ६९ ।। | पुनः पुनरभ्यासेन नैर्मल्यं प्राप्तो हि मिथ्यादर्शनादिक्षयोपशमप्रादुर्भूतः सम्यग्दर्शनादिभावः सिद्धिहेतोः केवलज्ञानादिक्षायिकभावस्यावन्ध्यं निदानमिति निर्विवादं, ततस्तद्भावप्रवृद्धये यतनीयं निर्बिणातिभिस्तद्भावप्रवृद्धिकरी च तद्भावेन दृढयत्नवता विधीयमाना किया तथा च हारिभद्रं वचः “खाओवसमिगभावे दढ जत्तकयं सुहं अणुहाणं । परिवडियंपि य हुज्जा पुणोवि तब्भाववुड्डिकरं ।” ततश्च भावाग्रहयालुस्तद्वद्धिकारणीभूतां क्रियां कुतो नागृहणीयान्नहि नेयमपूर्वानामातुनर्बन्धकाधुचितभावपूर्वकक्रियायास्तद्वदेवापूर्वत्वादन्यादृशपूर्वत्वस्य चादरापरिपन्थित्वात् । स्यादेतत् क्रिया स्वरूपतो नादेया न वा हेयाऽपि तु क्षायोपशभिकभावविशेषितादेयौदयिकभावविशेषिता तु हेयेति विशिष्टविधि निषेधयोर्विशेषण एव पर्यवसानमिति । मैवं मनोवाक्कायक्रियाभेदानां विचित्रकार्यजनकत्वोपदेशेनान्यतरोपक्षयायोगाजादवच्छेदकस्याहेतुत्वात् । तथात्वेऽपि विनिगमनाविरहाद्भावविहितानुष्ठायस्यैव स्वप्रकाशयोगिसाक्षात्कारेण भाववृद्धिज|नकत्व विभावनाच तदुक्तं । “ अणुहवसिद्धं एयं पायं तह जोगभाविअमईणंति ।” अपि च भावश्चित्तप्रणिधानरूपः स च |विहितानुष्ठानं विना किमालम्ब्य प्रवर्त्ततां ! न च क्रियाभिधानवार्थविषयेषु कथमेकदाऽनेकोपयोगाः संभवेयुरिति वाच्यम् ॥३७॥ in Educhland For Private Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy