SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Ge अध्यात्म ஒOOOOOOcஓடுருருருருருரு यथाहि-मृत्तिकापान्तरालवर्तिपिण्डशिबकाकुसूलादीनि जनयन्ती न घटं प्रति मुख्यकारणतां जहाति, तथा ज्ञान-II तथा ज्ञान- परीक्षावृ. मप्यान्तरालिकं सर्वसंवरं जनयन् मोक्षं प्रति तथेति तत्त्वं । अपि च यथा मन्त्रानुस्मरणात्, केवलादेव फलं दृश्यते, तथा मोक्षोपि ज्ञानादेवेति, तस्य मुख्यत्वं ॥ ६२॥ द्वितीयहेतुमपि दूषयतिअह जइ सवणयमयं विणिच्छओ इगमयं च ववहारो।तो सो सयलादेसो विगलादेसो कहं होउ॥६॥ अथ यदि सर्वनयमतं विनिश्चय एकमतं च व्यवहारः । तत्स सकलादेशो विकलादेशः कथं भवतु ॥६३।। यदि नाम निश्चयनयः सर्वनयसमूहतामास्कन्देत्तर्हि तदेकमूर्तिः सकलादेशतां प्रतिपद्य विकलादेशरूपं नयलक्षण| मेव परिजह्यात् । तथा चोक्तवचोव्याघात इति ॥ ६३ ॥ अत्र स्थितपक्षमालम्ब्य समादध्महेमुक्खामुक्खविभागो इच्छामेत्तेण णत्थि एगंतो । जइ अत्थि तो वि नाणे चरणंसारोति तं मोक्खं ॥१४॥ मुख्यामुख्यविभाग इच्छामात्रेण नास्त्येकान्तः । यद्यस्ति तदपि ज्ञाने चरणं सार इति तन्मुख्यम् ।। ६४ ॥ ___ व्यवहारो हि स्वविषयं ज्ञानं प्रधानकारणत्वेनाभिमनुते, निश्चयस्तु स्वविषयं चरणं, तदनयोः कल्पनाकोटिम-| वलम्ब्य प्रवृत्तं विवादमपनेतुमुभयोः समीकरणप्रवणप्रमाणपक्षमन्तरा क इवान्यः प्रभवतु । यत्तु वस्तुपरिच्छेद एव ज्ञानस्य मुख्यो व्यापारः तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयन् तन्मोक्षं प्रति गौणतयोपयुज्यते; तदुक्तं वत्थुपरिडेयफलं हवेज किरियाफलं च तन्नाणं । नउ निवत्तिय(च्चत्तय)मिलु सुद्धं चिय तंजओ निहियत्ति।” तदपि, निश्चयनयानुसारेण द्रष्टव्यं, व्यवहारतः सहकारस्याप्युपकारत्वात्, अत एव तत्रैवोक्तम् । नाणं परंपरमणंतरा उ किरि 00000000000000000000 Jain Education a l For Private & Personal Use Only a nebrang
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy