SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृ० ॥३२॥ तदुपधानरूपातत् , कार्यमहत्त्वस्य कारणमहत्त्वाधीनत्वात् , क्वचित्तु भ्रमिध्राण्याद्यतिशयितसमूहरूपमदकार्य प्रति गुडदाक्षेवरसादिषु तदवयवजनकत्वरूपा सा तदुक्तं । “भमिधणिवितण्हयाई, पत्तेयं पिहु जहा मयंगेसुत्ति” एतेन तस्यास्तदानीं तैरुत्पाद्यत्वेनास्वीकारात् मृत्पिण्डदण्डकुलालादिसामग्र्या घटवदिति दृष्टान्तः कार्यमात्रतायां द्रष्टव्यो न तु प्रत्येकाजनककारणकार्यतायामुक्तभाषाविरोधप्रसङ्गादित्यवधेयं । ज्ञानचारित्रयोश्च कृत्स्नकर्मक्षयलक्षणं मोक्षरूपकार्य प्रति निर्जरारूपदेशकर्मक्षयजनकत्वं देशोपकारित्वं प्रत्येकमविशिष्टमिति प्रतिभाति । एवं ज्ञानक्रिययोस्तुल्य(व)त्वमुपदिश्य विशेषमावेदयतितुल्लत्तमवेक्खाए णियमा समुदायजोगमहिगिच्च । किरिया विसिस्सए पुण नाणाउसुए जओभणिय।५९। तुल्यत्वमपेक्षया नियमात्समुदाययोगमधिकृत्य । क्रिया विशेष्यते पुनर्ज्ञानात श्रुते यतो भणितम् ॥ ५९॥ जम्हा दंसणनाणा संपुन्नफलंन दिति पत्तेयं । चारित्तजुआ दिति हि विसिस्सए तेण चारित्तं ॥६०॥ यस्माद्दर्शनज्ञाने संपूर्णफलं न दत्तः पत्येकम् । चारित्रयुते दत्त एव विशिष्यते तेन चारित्रम् ॥ ६॥ ___ यद्यपि मोक्षलक्षणे कार्ये ज्ञान क्रिये तुल्यवद् व्याप्रियेते तथापि कालतो देशतश्च स्वेतरसकलकारणसमवधानव्याप्यसमवधानकत्वलक्षण उत्कर्षश्चारित्रक्रियाया एव, न खलु षष्ठगुणस्थानभाविपरिणामरूपं चारित्रं चतुर्थगुणस्थानभाविपरिणामरूपं ज्ञानमन्तरेण, न वा चतुर्दशगुणस्थानचरमसमयभावि परमचारित्रं त्रयोदशगुणस्थानभावि केवलज्ञानमअन्तरा संभवति । इत्थं च घटकरणेष्वपि दण्डादिषु चरमकपालसंयोग एवातिरिच्यते । अथ स्वप्रयोज्यविजातीयसंयोग 00000000000000 - ॥ ३२॥ Jain Education For Private Personal Use Only ainerary
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy