SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 000000000000 धूलिं प्रक्षिपन्नवगन्तव्यो विशिष्टभक्त्या भाषितयोस्तादृशस्तुतिप्रयोजिकयोः स्थापनायाचनादिसत्यासत्यामृषाभाषयोः श्रेयोमूलत्वात् स्थाप्यस्थापनयोरुपमेयोपमानयोश्च भाषाविशेषेण भेदतिरोधानतारतम्येणैव भक्तितारतम्योद्भवदर्शनादत एव लाक्षणिकप्रयोगेऽपि सारोपासाध्यवसानामूलकयोस्तयोः स्फुट एव विशेष इति । तथा च द्रव्यलिङ्ग भावलिङ्गाध्यारोपात्तत्रातिशयितत्वप्रतिसन्धानेऽवर्जनीयसन्निधिकतया तद्वत्यष्यतिशयितत्वप्रतिसंधाने तदनुमतिप्रयुक्तो। दोपः कथकारं वारणीयः, इदमेवाभिप्रेत्योक्तं । “णियमा जिणेसु य गुणा, पडिमा उद्दिस्स जे मणे कुणइ । अगुकणे य वियाणंतो, के णमउमणे गुणं काउं॥१॥" अथ यद्धर्मावच्छेदेनोत्कर्षवत्त्वज्ञानं तद्धर्मावच्छेदेनैव तदनुमति रिति चेत्तथापि त्वदुक्तरीत्या पार्श्वस्थत्वाद्यवच्छेदेनापि साध्वभेदाध्यारोपादिसामग्र्योत्कर्षवत्त्वज्ञानात्तदवच्छेदानुमत्या कथं न प्रमादोपबृंहणं । अतएवोक्तं । "किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधो य । जे जेपमायठाणा, ते ते उवबूहिआ हुंति त्ति'। ये तु तद्विषयककृतिकर्मप्रशंसे कारणप्राप्ते ते तु स्वारसिकतदुत्कर्षज्ञानादिजनकतया न तद्गतप्रमादोपबृंहणप्रवणे अत एवेत्थं तद्विधानमस्मार्षुः “मुक्कधुरा संपागड,सेवी चरणकरणपन्भटे । लिङ्गावसे समित्ते, व कीरइ तं अओ वुच्छं ॥१॥ वायाइ नमुक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छअच्छाथोभभ वंदणं वंदणं वावि ॥२॥ परियायपरिसपुरिसे, खित्तं कालंच आगमणच्चा । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥३॥परियायबंभचेरं, परिस विणीयासि(इ) पुरिस णच्चा वा कुलकज्जादायत्ता, आघवउ गुणागमसुअं वा॥४॥ एयाइँ अकुवंतो, जहारिहं अरिहदेसिए मग्गे ।ण हवइ पवयणभत्ती, अभत्तिमंतादयो दोसत्ति ॥५॥ तथा च कारणिकतद्वन्दनप्रवृत्तेरभक्तिम 0000000000OOOOOOO90090€ 0000 JainEducational For Private Personal Use Only ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy