________________
अध्यात्म
॥२९॥
MOOOOOGGEROOOOOOOOOO
प्रवर्त्तमानस्य चायोग्ये योग्याध्यवसायरूपतयाऽशुभसङ्कल्परूपतया प्रत्युत क्लिष्टकर्मबन्धकारणत्वादत एव द्रव्य- परीक्षावृ० लिङ्गप्रतिमयोः सावद्यनिरवद्यक्रियोभयसत्त्वासत्त्वाभ्यां विशेष आवेदितो भवत्युक्तंच "जइवि अ पडिमा उ जहा, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अत्थि लिंगे, णय पडिमासूभयं अथिति ॥१॥” इदं खल्वत्र तात्पर्य 'यत्प्रतिमायामहबुद्धिः स्थापनाभावाभेदाध्यवसायपर्यवसायिनी सा च स्वालम्बनस्य प्रतिष्ठादिरूपामेव योग्यतामपेक्ष्य प्रश-16 स्यते । या तु पार्श्वस्थादिद्रव्यलिङ्गे साधुबुद्धिः, सा तु निरवद्यक्रियाघटितं द्रव्यत्वमेवानपेक्ष्य प्रवर्त्तमाना विपर्यासरूपतया कथं प्रशस्यतां । अथ द्रव्यलिङ्गे द्रव्यत्वाभाववचनं कुतो न व्याहन्यत इति चेन्नात्र द्रव्यपदस्याप्रधानार्थकत्वादुपचारतोऽप्रधानार्थकस्यापि द्रव्यपदस्य क्वचिदर्शनात्तदुक्तं पञ्चाशके "अप्पाहन्नेवि इहं, कत्थइ दिहो उ दबसदोत्ति। अंगारमद्दओ जह, दबायरि ओ सयाऽभवोत्ति" नापि द्वितीयोऽयोग्यस्य योग्याभेदाध्यारोपाविषयत्वादेवान्यथा विडम्बक लिङ्गस्याप्युपास्यत्वापत्तेः, वेषवतो योग्यत्वेऽपि वेषो नायोग्य इति चेन्न, तत्रापि प्रवचनहीलनानुगुणत्वाद्ययोग्यतासत्त्वाच्चौरसंसर्गिणोऽपि चौरप्रायत्वाच्चापि च गुणवदभेदाध्यारोपस्य तद्गतोत्कर्षवत्त्वप्रतीतिः प्रयोजनमत एव गङ्गायां घोष इत्यत्र गङ्गापदस्य गङ्गातीरे लक्षणया तत्र गङ्गाभेदाध्यवसायादेव शैत्यपावनत्वादिकं प्रतीयत इति शास्त्रीयः प्रवादोन्यथा गङ्गायां घोष इति प्रयोगस्य गङ्गातटे घोष इति प्रयोगादविशेषापत्तेरत एव रूपकालङ्कारादिगर्भतत्त-19 दृत्तघटितस्तुतिस्तोत्रादिप्रणयनोद्भुतप्रभूतभक्तिप्रारभाराद्विपुलनिर्जरालाभो भगवतः स्तुतिकृताम् । एतेन प्रतिमायां
॥ २९॥ तीर्थकरोऽयं मोक्षदो भवत्वित्यादि मृषाभाषाप्रयोगः कर्मवन्धायेति वदन् लुम्पकः स्वयमेव स्वशिरसि भूतायत्त इव
GOOGாருருருருருருருருதுருசGOOD
Jan Education
For Private Personel Use Only
jainelibrary.org