________________
9000000000000000000000000
इति चेन्मैवं । दवजिणा जिणजीवा इत्यविशिष्टोक्तेरहज्जीवरूपाया भावार्हत्त्वोपादानत्त्वयोग्यताया आकालमैकरूपतयैवाकलनात् , सहकारिविशेषसन्निधानजनितातिशयरूपाणामेकभविकबद्धायुष्काभिमुखनामगोत्रभावयोग्यतायामेव तत्तव्यवहारकार्यजनकत्वाद्विवेचितं चेदं द्रव्यालोके तथा च "यथातिशयितद्रव्य एव भावाध्यारोपस्तथातिशयितस्थापनायामपीति प्रतिपत्तव्यं, अतिशयश्च द्रव्ये भावजननादिमुख्यादिः, स्थापनायां तु विहितत्वप्रतिसंधानादिरविहिताचरणे आज्ञाविराधनादिदोषसंभवादिति द्रष्टव्यं । एतेन प्रतिमायां सावधक्रियारूपदोषाभावेऽधर्माजननवन्निरवद्यक्रियाभावे धर्मजननमपि न युक्तं । तदुक्तं “जह सावजा किरिया, नत्थि यपडिमासु एवमियरावि । तयभावे णत्थि फलं, अह हो उ अहेउगं होउत्ति ॥१॥" प्रत्युक्तं । न हि नमस्करणीयगता क्रिया नमस्कर्तुः फलं जनयतीति स्याद्वादिनः सगिरन्ते, अपि तु तमालम्ब्य प्रवृत्तस्वगतः शुभसङ्कल्प एव स्वस्य शुभफलप्रद इति तदुक्तं-विंजिण सिद्धा दिति फलं पूआए केण वा पवन्नमिणं । धम्माधम्मणिमित्तं फलं इहं सबजीवाणंति ॥१॥" ननु तर्हि प्रतिमादयः कथमुप कुर्वन्तीति चेत् प्रशमरसनिमग्नमित्यादिभगवद्गुणभावनाजनितमनोविशुद्धिहेतुतयेति गृहाण उक्तंच “कामं उभयाभावो, तहवि फलं अत्थिमणविसुद्धीए । तीए पुण मणविसुद्धी, कारणं होति पडिमाओत्ति ॥२॥" अथैवं पार्श्वस्थादिद्रव्यलिङ्गमपि मुनिगुणसङ्कल्पकारणतया मनःशुद्धये वन्दनीयमस्तु इति चेत्कोऽयं संकल्पः? किं द्रव्ये भावाध्यारोपरूप उत स्थापनायां तदारोपरूपः, आहोस्वित्तटस्थतयैव भावानुमानमथ वा भावानुस्मरणं । तत्र न प्रथमः, प्रतिमायामिव द्रव्यलिङ्गे भावकारणत्वघटकरूपनिरवद्यक्रियाया योगमनपेक्ष्य प्रशस्तभावाध्यारोपाप्रवृत्तेः ।
00000000
Jan Educate
national
For Private
Personel Use Only
GTww.jainelibrary.org