SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥२८॥ இருருருருROCERSOCCE पुनः पुनदर्शने तत्र ताप्यनिश्चयसम्भवादपूर्वदृष्टे तु दोषप्रतिसन्धानादिविरहे तत्र गुणसम्भावनासम्भवादत एव तथैवक परीक्षावृ० तत्र सहसावन्दनादिप्रवृत्तिरुक्तं च “अपुर्व दट्ठणं, अब्भुटाणं तु होइ काय । साहुंमि दिहपुवे, जहारिहं जस्स जंजोग्गं ति ॥१॥" तथा च दोषवत्त्वेन ज्ञात एव गुणवत्त्वेन रुचिरनुचितेति फलितं उक्तंच “जह वेलंबगलिंग, जाणंतस्स णमओ हवइ दोसो । णिद्धंधसत्ति णाऊण वंदमाणे धुवं दोसोत्ति ॥१॥' अत एव प्रतिमायामहदादेरिव01 तद्वेष साध्वन्तरगुणाध्यारोपेण नमस्कारोपि प्रत्युक्तः, सावद्यकर्मयुक्ततया तस्याध्यारोपाविषयत्वादित्याहुः । स्यादेतत् सावद्यकर्मयुक्तता न साधुत्वाभावव्याप्यत्वेन प्रतिसंहिता साधुत्वाध्यारोपप्रतिबन्धिका विशेषदर्शनतोप्याहार्यारोपप्रवृत्ते|रन्यथा प्रतिमादावप्यहत्त्वाभावव्याप्यपौद्गलिकत्वज्ञाने तदभेदाध्यवसायासंभवादिति चेन्न, आहार्यारोपजनिकाया इच्छाया विधिनियन्त्रिततयैव प्रवृत्तेन च विधियोग्यतामपुरस्कृत्य प्रवर्त्तते कथमन्यथा जन्मादिसमयं विना शकादयोऽपि द्रव्यभगवज्जीवेषु भावभगवत्त्वमध्यारोप्य शक्रस्तवादिकं पठेयुरथ द्रव्यशब्दो योग्यतायामेव रूढस्तदुक्तं पञ्चाशके । “समयम्मि दबसद्दो, पायं जं जोग्गयाइ रूढोत्ति । णिरुवचरिओ अबहुहा, पओगभेओवलंभाओ॥शामिउपिंडो दबघडो, सुसावगोतय दवसाहुत्ति । साहू य दवदेवो, एमाइ सुए जओभणियं ति ॥२॥” तथा च येन पर्यायेण भाविभूतभावजनकत्वं वस्तुनस्तमेव पर्यायं पुरस्कृत्य तस्य द्रव्यत्वव्यपदेशः प्रवर्तते, अत एव शय्यासंस्तारकादिग- ॥२८॥ तस्यावश्यकज्ञशरीरस्य द्रव्यावश्यकत्वं, न तु लोष्टादिपर्यायेण परिणंस्यत इति तत्र तत्र तद्व्यवस्थितमिति तत्पर्यायविशिष्ट एव द्रव्ये कारणे कार्योपचाररूपो भावाध्यारोपः सङ्गच्छते । कथं पुनरयमेव न्यायः स्थापनायामायोज्यत, 00000000000000000000000000 Jain Education d hahal For Private Personal use only Jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy