________________
0000000000000000000000004
रूप्यं शुद्धं टकं विषमाहताक्षरमिति प्रत्येकबुद्धादिषु तृतीयो, रूप्यं शुद्धं टकं समाहताक्षरमिति चतुर्थः शुद्धवेषसाधुष्वयमेव चाविकलार्थक्रियाकारितयोपादेयो, भावलिङ्गस्य सर्वत्र यथावन्निश्चेतुमशक्यत्वात्तर्हि द्रव्यलिङ्गमेव वन्द-10 नीयमस्त्विति चेद्भवेदेव, यत्र गुणाधिकत्वं प्रतिसन्धीयते, कस्तत्प्रतिसन्धानोपाय इति चेदालयविहारादिव्यवहारपाटवोपदर्शनमित्याकलय यदागमः "आलएणं विहारेणं ठाणाचंकमणेण यसको सुविहिओ णाउं भासावेणइएण यत्ति" लिंगिनि पार्श्वस्थत्वादि प्रतिसन्धाने तु तदवन्दनीयमेवाथातीर्थकरत्वप्रतिसन्धानेऽपि प्रतिमावन्दनादिवासाधुत्वप्रतिसन्धानेऽपि तल्लिङ्गवन्दनादध्यात्मशुद्धिरबाधितैव । तदुक्तं “तित्थयरगुणा पडिमासु णत्थि णिस्स सयं वियाणंतो। तित्थयरंति णमं तो, सो पावइ णिजरं विउलं ॥१॥लिंगं जिणपन्नत्तं, एव णमंतस्स णिज्जरा विउला । जइवि गुणविप्पहीणं, वंदइ अझप्पसोहीएत्ति ॥२॥" मैवं शकिष्टास्तल्लिङ्गवन्दने तद्गतसावधक्रियानुमोदनावद्य-16 प्रसङ्गात् , प्रतिमायां तु तदभावादुक्तंच “सन्ता तित्थयरगुणा, तित्थयरे तेसिमंतु अज्झपं। ण य सावज्जा किरिया, इयरेसु धुवासमणुमन्नत्ति ॥ ३॥" अयं भावो द्रव्यलिङ्गं हि तद्वति स्वत एव गुणवत्त्वप्रतिसन्धापकतया स्वसमानाधिकरणगुणवत्त्वप्रतिसन्धापकतया वा, न परकर्त्तव्यतायामुपयोगि सत्तद्विषयकमुत्साहमाधायाध्यात्मशुद्ध्यै प्रभविष्णु न तु प्रतिमादिवत् तटस्थतयैव स्वसदृशभावस्मारकतया, तथा च द्रव्यलिङ्गं सावद्यस्वाश्रयविषयकोत्साहाधाय-10 कतया धर्मप्रतिपन्थि न तु प्रतिमा तत्र गुणत्वाज्ञानादेतेन प्रतिमां नमस्कुर्वतामदेवेदेवसंज्ञेति वदतो लुम्पकस्य शिरसि 2 दत्तः प्रहारः । अथैवं पार्श्वस्थत्वाद्यप्रतिसन्धानदशायामपि तल्लिङ्गवन्दनात् तत्सावधक्रियानुमतिप्रसङ्ग इति चेन्न,
0000000000000000000000000
Jain Education
fonal
For Private Personal Use Only
XMw.jainelibrary.org