SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ DOO अध्यात्म० ॥२७॥ 000C669&00000000000 परमचारित्रं तदुक्तम् ॥ द्रव्यसङ्घहे " बहिरमन्तरकिरियारोहो भवकारणप्पणासड्डम् । नाणिस्स जं णिजुत्तं परीक्षा वृ० तं परमं सम्मचारित्तं ति ॥१॥” तच्च कथं बहिःक्रियायां संभवतीति चेन्न, तदानीमपि हेतुभूतान्तर्विकल्पो-61 पक्षयादेव केवलोपलम्भादिति शतशः प्रतिपादितत्वात् , बहिःक्रियायास्तद्विरोधित्वे च सूक्ष्मकायक्रियाया अपि तद्विरोधित्वप्रसङ्गात् , स्थूलक्रियात्वेन तद्विरोधित्वेऽतिप्रसङ्गात् , मोहपूर्वकक्रियात्वेन विरोधित्वे च मोहत्वेनैव तथात्वीचित्यादिति निश्चयनयनिष्कर्षात् तस्मात् । स्वपरिणामस्यैव स्वकार्यसिद्धिक्षमत्वाद्वाह्ययोगानामकिञ्चित्करतेति स्थितम् । यदाहुः “परमरहस्समिसीणं, समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं, निच्छयमवलंबमाणाणं ति ॥१॥" ॥ ५७॥ उक्तमेवे विशिष्य विवेचयतिसिद्धी णिच्छयओ च्चिय, दोण्हं संजोगओअछेयत्तम्। कत्थइ कत्थइ दोण्हवि,उवओगो तुल्लवं चेव॥५८॥ सिद्धिनिश्चयत एव द्वयोः संयोगतश्च छेकत्वम् । कुत्रचित् २ द्वयोरपि उपयोगस्तुल्यवदेव ॥ ५८ ॥ - इह हि निश्चयव्यवहारयोर्बलवत्त्वावलवत्त्वे विचार्यमाणे सिद्धिस्तावदात्मनो मोक्षलक्षणा नैश्चयिके भावलिङ्गेनैवेति निश्चय एव बलवान् , नमस्कारणाहतारूपं छेकत्वं भावलिङ्गसध्रीचीन द्रव्यलिङ्गस्यैवेति तस्यापि बलवत्त्वं तदुक्तं ॥२७॥ वंदनकनियुक्तौ । “रूप्पं टंक विसमाहयक्खरंणविय रूवगो च्छेओ। दुण्हंपि समाओगे, रूवो च्छेयत्तणमुवेइ ॥१॥ रूप्पं । पत्तेयबुहा, टंक जे लिंगधारिणो समणा । दबस्स य भावस्स य, छेओ समणो समाओगेत्ति ॥ २॥” अत्र हि रूप्यमशुद्धं टकं विषमाहताक्षरमिति चरकादिषु प्रथमो भङ्गो रूप्यमशुद्धं टकं समाहताक्षरमिति द्वितीयः। पावस्थादिषु 00000000000000000004 Jain Education in For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy