SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ २५ ॥ अथ स्वीयत्वज्ञानं न स्वभिन्नत्वज्ञानविरोधीतिचेन्न परत्र स्वीयत्वज्ञाननिबन्धनदृढतररागवासनापरम्पराया एव ॐ वीतरागस्वभावभावनाप्रतिकूलत्वात्, ममकारस्याहङ्कारसामग्रीभूतत्वाच्च अपि चैवं विषयेष्वेव प्रतिबद्धस्यास्य कथं स्वद्रव्यमात्रप्रतिबन्धो, वस्तुतस्तु स्वीयत्वमपि स्वत्वपर्यवसन्नमेव, परम्परासंबन्धस्य निश्चयनयवादिनाऽनभ्युपगमादन्यथा येन केनचित् संबन्धेन सर्वस्य सर्वसंबन्धितयाऽसंबन्धव्यवहारस्य कथाशेषताप्रसङ्गात्, तस्माद्रागद्वेषवशादेव स्वपरविभागव्य सितिर्लोकानां न तु परमार्थत इति स्थितं ॥ ५५ ॥ तद्भावनामपनिनीषिभिः पुनरध्यात्मभावनैवाश्रयणीयेति तन्माहात्म्यमुपदर्शयति णाहं होमि परेसिंण मे परेणत्थि मज्झमिह किंची । इय आयभावणाए रागद्दोसा विलिज्जन्ति ॥ ५६ ॥ नाहं भवामि परेषां न मे परे नास्ति मामिह किंचित् । इत्यात्मभावनया रागद्वेषौ विलीयेते ॥ ५६ ॥ Jain Education In विदमेव हि सर्वदुःखमूलरागद्वेषप्रभवः, तौ च तत्प्रतिपक्षात्मज्ञाने सति विलीयेते, तच्चात्मज्ञानं परमार्थतो वीतरागाणामेव, तेषामेव दुःखक्षयरूपतत्फल संभवादन्तःकरणखेदनिरासस्यैवानाकुलत्व भावनारूपज्ञानफलत्वातदुक्तम् "आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाध्यात्मविज्ञानहीनैश्छेत्तुं न शक्यत इति" यत्तु ज्ञानं राग| द्वेषनिरासाय न प्रभवेन्न तन्निश्चयतो ज्ञानमप्यत एव चरणभङ्गे निश्चयतो ज्ञानदर्शनयोर्भङ्ग एव व्यवहारतस्तु तद्भ1) जनेति गीयते तदुक्तं “णिच्छयणयस्स चरणस्सुवधाए नाणदंसणवहोवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणन्ति" निश्चयो हि फलं कुर्वदेव कारणमभ्युपैति व्यवहारस्तु कुशूलनिहितबीजवत् स्वरूपयोग्यमपीति विशेष For Private & Personal Use Only परीक्षा त्रु ।। २५ ।। jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy