SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ GG अध्यात्म० ॥२३॥ TTTTTTTTTTTTTTTTTT णिच्छयओ सकयं चिय सत्वं णो परकयं हवे वत्थु । परिणामावंझत्ता ण य वंझं दाणहरणाई ॥४८॥18परीक्षा वृ० निश्चयतः स्वकृतमेव सर्व नो परकृतं भवेद्वस्तु । परिणामावन्ध्यत्वान्न च वन्ध्यं दानहरणादि ॥४८॥ यद्यपि प्रागपि किञ्चिन्निश्चयनयमतमुपादर्शि तथापि तत्प्रमाणनिरूपणोवष्टम्भाय, इहतु स्वतन्त्रतया तत्प्रदर्यत इति | ध्येयं । तत्र निश्चयतः सर्व सुखदुःखादिकं पुण्यपापरूपं स्वपरिणामकृतमेव नतु परकृतं, शुभाशुभपरिणामप्रसूतसुखदुःखहेतुपुण्यपापविपाककालेऽवर्जनीयसन्निधितया स्थितानां बाह्यनिमित्तानामुपचारमात्रेणैव हेतुत्वात् । नन्वेवं सुपात्रदानपरवित्तहरणादीनां निष्फलत्वं स्यात् ? स्वगतफलस्य परासाध्यत्वादितिचेदिदमित्थमेव, दानचौर्यादौ स्वगतानुग्रहोपघातपरिणामप्रसूतपुण्यपापाभ्यामेव सुखदुःखादिफलोपगमात्तदुक्तं विशेषा. “जइ सवं सकयं चिय न दाणहरणाइ फलमिहावन्नं । नणु जत्तोच्चिय सकयं तत्तो चिय तप्फलं जुत्तं।श दाणाइ पराणुग्गहपरिणामविसेसओ सओ चेव। पुन्नं हरणाइ परोवघायपरिणामओ पावं ।। तं पुन्नं पावं वा ठियमत्तणिबज्झपच्चयावेक्खं । कालंतरपागाओ देइ फलं न परओ लभंति"॥४८॥ ननु तथापि परिणामफलमुक्तं नतु दानहरणयोरित्यपरितोषं परिहरन्नाहदिन्तो व हरन्तो वा ण य किञ्चि परस्स देड अवहरइ देइ सुहं परिणामहरइ व तं अप्पणो चेव॥४९॥ ददद्वा हरन्वा न च किश्चित्परस्य ददाति अपहरति । ददाति शुभं परिणामं हरति वा तमात्मन एव ॥४९॥ | सुपात्रादौ दानं ददता हि स्वस्यैवापरानुग्रहबुद्ध्या शुभोपयोगो दीयते, एवं परवित्तमपहरताप्युपघातपरिणामात् ॥२३॥ स्वस्यैव शुभोपयोगो हियते, नतु परस्य किश्चिद्दीयतेऽपहियते वा तथाहि नणु जत्तोच्चिय सम्यामेव सुखदुःखादिफलाष परासाध्यत्वादितिचेदिदाममात्रणव हेतुत्वात OOOOOGGG in Educh an inte For Private & Personal use only hinelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy