________________
अध्यात्म
॥२२॥
000000000003990000000000
पुनरतत्स्वभावभूता एव सहकारिणस्तदा तल्लाभेन निविशेषयैव शिंशपया चल स्वभावत्वारम्भप्रसङ्ग इति परास्तं, तव | नोदनादिसंबन्धस्येव मम तत्स्वभावतायास्तत्रेवानभ्युपगमादपृथग्भावमात्रेण व्यवस्थितेरेव स्वभावार्थत्वात् ॥४४॥ अथान्तरङ्गबहिरङ्गहेत्वोरपेक्षासाम्यात् प्रमाणतस्तुल्यत्वमिति मनसि निधाय साक्षेपपरिहारं विचारयतिअब्भन्तरबज्झाणं बलिआबलियत्तणं ति जइ बुद्धी । नणु कयरं अबलत्तं वेचित्तं वावि वेसम्मं ॥१५॥
अभ्यन्तरबाह्यानां बलिकाबलिकत्वमिति यदि बुद्धिः । ननु कतरबलत्वं वैचित्र्यं वापि वैषम्यम् ॥ ४५ ॥ मणिप्फत्ती व फलट्ठा अणिययजोगो फलेण वा सिद्धिं । पढमे समसामग्गी बिइए वावारवेसम्मं ॥ ४६॥
निष्पत्तिा फलार्थ अनियतयोगः फलेन वा सार्द्धम् । प्रथमे समसामग्री द्वितीये व्यापारवैषम्यम् ॥ ४६ ॥ दोण्हविसमया चउत्थपक्खो पुणो असिद्धोत्ति। तेण समावेक्खाणं दोण्हवि समयत्ति व
तृतीये द्वयोरपि समता चतुर्थपक्षः पुनरसिद्ध इति । तेन समापेक्षयोई योरपि समतेति वस्तुस्थितिः ॥ ४७ ॥ ___ अन्तरङ्गे हेतुरदृष्टाख्यो बलवान् बाह्यस्तूद्यमादिरूपो न तथेति केचिद्वदन्ति । तत्र तेषां यद्ययमाशयो 'यन्नानापुरुषाणामेकजातीयव्यापारभाजामपि धनप्राध्यादितारतम्यं यत्तारतम्याधीनं तस्यैव बलत्वमिति' तत्रोच्यते किमुद्यममनपेक्ष्यैव दैवमाहत्य फलं जनयत्यपेक्ष्य वा। आद्योऽनभ्युपगमदुःस्थो, द्वितीयेऽपेक्षारूपं बलं द्वयोस्तुल्यमेव, कार्योत्कर्षप्रयोजकोत्कर्षरूपं तु तन्न सार्वत्रिक, क्वाचित्कं तु बाह्यकरणेऽपि निराबाधमेव । सुखदुःखादिवैचित्र्यं कर्मवैचि
000000000000000000
॥२२॥
JainEducation:
For Private Personel Use Only
Dainelibrary.org