SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 3000000000000000000000000 4 ननु यदि भवदाचार्यैरेवोत्तराध्ययनबृहद्धृत्तिधर्मसङ्घहण्यादावेतद्विचारे दिगम्बराः परास्तास्तर्हि भवतां किमर्थः पुनः प्रयास इत्याशङ्कायामाहपुच्छा दियंबराणं केवलमज्झप्पिआण उवहासो । अम्हाणं पुण इहयं दोण्हवि पडिआरवावारो॥४१॥ पृच्छा दिगम्बराणां केवलमाध्यात्मिकानामुपहासः । अस्माकं पुनरिह द्वयोरपि प्रतीकारव्यापारः ॥ ४१ ।। आशाम्बरा हि यद्यपि तैस्तैः प्रबन्धैर्दूषिता एव पूर्वाचायैस्तथाप्ययमाध्यात्मिकप्रतीकारायैव प्रचिक्रसितः प्रबन्धोऽनु-16 षङ्गतो दिगंबरप्रतीकारेऽपि प्रभूष्णुरिति भावः-आशंसन्ति हि मार्यमुत्कटतया संभातमापाततो, नैवागृह्य दिग-19 |म्बरान्न च पुनः श्वेताम्बरानासते ॥ किञ्चित्किञ्चिदुदञ्चितोचितवचःसञ्चारमाध्यात्मिकाश्छिद्रान्वेषितया निरन्तरममी |सर्वत्र मैत्रीकृतः ॥ १ ॥ लब्धेव प्रतिपक्षलक्षदलनात् षट्तर्कसंपर्कजग्रन्थक्षोदविनोदनोदनयनोऽप्यभ्यासकेलिश्रमम् । एतत्प्रक्रमकैतवाजिनवचःपीयूषपाथोनिधावध्यात्मामृतमज्जने सपदि मद्वाग्देवताभ्युद्यता ॥ २ ॥ तदेवंधर्मोपकरणस्याध्यात्मविरोधतां समाधाय तल्लाभोपायमुपदिशतिपंचसमिओ तिगुत्तोसुविहियववहारकिरियपरिकम्मो। पावइ परमज्झप्पं साह विजिइन्दियप्पसरो॥४२॥ का पंचसमितस्त्रिगुप्तः सुविहितव्यवहारक्रियापरिका । प्राप्नोति परमाध्यात्म साधुर्विजितेन्द्रियप्रसरः ॥ ४२ ।। पश्चभिः समितिभिस्तिसृभिर्गुप्तिभिश्च सहितः साधुः सिद्धान्तोदितालयविहारस्थानाचङ्क्रमणादिविविधव्यवहारक्रियां 500000000000000000000 Jain Education na For Private & Personel Use Only ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy