________________
परीक्षा
अध्यात्म सूत्राभिप्रायात् तदुक्तं विशेषावश्यके "अपरिग्गहया सुत्तेत्ति जा य मुच्छा परिग्गहोभिमओ । सबदसु ण सा कायवा
सुत्तसब्भावो ॥१॥" या च सवाओ परिग्गहाओवेरमणमित्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते तत्रापि मूच्छैव ॥१९॥
परिग्रहस्तीर्थकृतामभिमतो नान्यः, सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्त्तव्येति सूत्रसद्भावः सूत्रपरमार्थो न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायस्तस्मादपरिज्ञातसूत्रभावार्थो मिथ्यैव खिद्यसे त्वमिति । एतेन प्राणातिपातादीनां मोहजन्यत्वानुरोधेन मोहोदयसत्ताभ्यां द्रव्यभावपरिणति| भेदाभिधानं द्रव्यरूपाणामपि तेषां द्रव्यत आश्रवरूपत्वात् सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वादित्याद्यभिमानमपि केषांचिद्विचारणीयमेवैकेन्द्रियाणामप्यज्ञानादिप्रमादयोगेन भावहिंसाया एव संभवात् , क्षेत्रादि| रूपाणामिव द्रव्यादिरूपाणामपि प्राणातिपातादीनां स्वकारणोपनिपातमात्रसंभविसंभवतया मोहाजन्यत्वादन्यथा
कदाचित् मूर्छाजननपरिगृहीतपरिग्रहत्वस्वभावः कायोऽपि केवलिनां द्रव्याश्रवभूत इति तेषामशक्यपरिहाराभाविमावेदयतामायुष्मतां कथमिव स्पृहणीयः स्यादित्यन्यत्र विस्तरः । परेषां तु परप्रवृत्तेरेव मोहजन्यत्वात् तदुदयस
त्ताभ्यां तत्कार्यस्य भावद्रव्यपरिणती संगच्छेते, न चेदमपि संगतं योगजन्यप्रवृत्तौ मोहस्यान्यथासिद्धत्वादन्यथा विनि|गमनाविरहप्रसङ्गादतिप्रसङ्गाच्चेति दिक् ॥ ३९ ॥ अथेदमुपसंहरन्नाहका सिद्धन्तसिद्धधरणं उवगरणं तं मुणीण सुहकरणम्।अह होइ पावहरणं इय अहं बिन्ति आयरिया॥४०॥
सिद्धान्तसिद्धधरणं उपकरणं तन्मुनीनां सुखकरणम् । अथ भवति पापहरणं इत्यस्माकं ब्रुवते आचार्याः ।।४।।
0000000000000000000
Jain Education in
For Private Personal Use Only
wwwmainelibrary.org