________________
अध्यात्मक
॥१८॥
2000000000000000000000
पाय तर्हि प्रायोजितहीकुत्सानामपितद्धेतुकर्मजनिततन्निरोधाय केषां चित् संयमत्राणाय धर्मोपकरणधरणं न दोषायेति तुल्यो। अपि चोक्तोपकरणेन चारित्रप्रशंसयापि महान् गुणो वेषेणैव च पतयालुपरिणामानामपि शङ्कासंभवश्च, तदुक्तं धम्मरक्खइ. अह हिरिकुच्छाहि सया हिरिकुच्छसहावभावणा णो चे। तण्हाछुहाहि ता कह तयभावसहावसंबुद्धी ३७ .. अथ हीकुत्साभ्यां सदा हीकुत्सास्वभावभावना नो चेत् । तृष्णाक्षुधाभ्यां तत्कथं तदभावस्वभावसंबुद्धिः॥३७ ॥
तृष्णाक्षुधाभ्यामतृष्णाक्षुधास्वभावभावनेव हीकुत्साभ्यामहीकुत्सास्वभावभावना न प्रतिरोढुं शक्या मनःशुद्धेर्बलवत्त्वादन्यथा तवाप्यगतेः, सर्वदा सत्यौ हीकुत्से स्वताद्रूप्यप्रतीतिजनिके इति चेत्तर्हि शरीरमपिन कुतः ? संयमोपकारित्वमतिस्तत्प्रतिबन्धिकेति चेदत्रापि तुल्यं, ताभ्यामपिस्थिरीकरणाद्युपकारसंभवात् ॥३७ ॥ आहारविधानसमाधानमप्युपधौ तुल्यमित्याहउस्सग्गववायाणं मित्तीए अह ण भोअणं दुटुं । उस्सग्गववायाणं मित्तीइ तहेव उवगरणं ॥३८॥
उत्सर्गापवादयोमैत्र्याऽथ भोजनं न दुष्टम् । उत्सर्गापवादयोमैंत्र्या तथैवोपकरणम् ॥ ३८ ॥ बालादिनापि मूलच्छेदाभावेनातिकर्कशमेवाचरणीयमित्युत्सर्गः,स्वयोग्यं मृदेवाचरणीयमित्यपवादः, स्वस्य योग्यमतिकर्कशमाचरताऽपि स्वयोग्यं मृद्वप्याचरणीयमित्युत्सर्गसापेक्षोऽपवादः, स्वयोग्यं मृदाचरणमाचरता स्वयोग्यमतिकर्कशमप्याचरणीयमित्यपवादसापेक्ष उत्सर्ग, इत्युत्सर्गापवादमैत्र्या ह्याचरणमनुज्ञातम् तदुक्तं "बालो वा बुड्डो वा समभिहदो।
१धर्मरक्षायां श्रीउपदेशमालाप्रकरणे ।
10000000000000000000000
॥१८॥
Jan Educatan
For Private Personal Use Only
Banainelibrary.org