SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अध्यात्मक ॥१८॥ 2000000000000000000000 पाय तर्हि प्रायोजितहीकुत्सानामपितद्धेतुकर्मजनिततन्निरोधाय केषां चित् संयमत्राणाय धर्मोपकरणधरणं न दोषायेति तुल्यो। अपि चोक्तोपकरणेन चारित्रप्रशंसयापि महान् गुणो वेषेणैव च पतयालुपरिणामानामपि शङ्कासंभवश्च, तदुक्तं धम्मरक्खइ. अह हिरिकुच्छाहि सया हिरिकुच्छसहावभावणा णो चे। तण्हाछुहाहि ता कह तयभावसहावसंबुद्धी ३७ .. अथ हीकुत्साभ्यां सदा हीकुत्सास्वभावभावना नो चेत् । तृष्णाक्षुधाभ्यां तत्कथं तदभावस्वभावसंबुद्धिः॥३७ ॥ तृष्णाक्षुधाभ्यामतृष्णाक्षुधास्वभावभावनेव हीकुत्साभ्यामहीकुत्सास्वभावभावना न प्रतिरोढुं शक्या मनःशुद्धेर्बलवत्त्वादन्यथा तवाप्यगतेः, सर्वदा सत्यौ हीकुत्से स्वताद्रूप्यप्रतीतिजनिके इति चेत्तर्हि शरीरमपिन कुतः ? संयमोपकारित्वमतिस्तत्प्रतिबन्धिकेति चेदत्रापि तुल्यं, ताभ्यामपिस्थिरीकरणाद्युपकारसंभवात् ॥३७ ॥ आहारविधानसमाधानमप्युपधौ तुल्यमित्याहउस्सग्गववायाणं मित्तीए अह ण भोअणं दुटुं । उस्सग्गववायाणं मित्तीइ तहेव उवगरणं ॥३८॥ उत्सर्गापवादयोमैत्र्याऽथ भोजनं न दुष्टम् । उत्सर्गापवादयोमैंत्र्या तथैवोपकरणम् ॥ ३८ ॥ बालादिनापि मूलच्छेदाभावेनातिकर्कशमेवाचरणीयमित्युत्सर्गः,स्वयोग्यं मृदेवाचरणीयमित्यपवादः, स्वस्य योग्यमतिकर्कशमाचरताऽपि स्वयोग्यं मृद्वप्याचरणीयमित्युत्सर्गसापेक्षोऽपवादः, स्वयोग्यं मृदाचरणमाचरता स्वयोग्यमतिकर्कशमप्याचरणीयमित्यपवादसापेक्ष उत्सर्ग, इत्युत्सर्गापवादमैत्र्या ह्याचरणमनुज्ञातम् तदुक्तं "बालो वा बुड्डो वा समभिहदो। १धर्मरक्षायां श्रीउपदेशमालाप्रकरणे । 10000000000000000000000 ॥१८॥ Jan Educatan For Private Personal Use Only Banainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy