SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 0000000000000000 मार्जनादिलक्षणस्तदर्थ, तथेति कारणान्तरसमुच्चये,प्राणा उच्छासादयो बलं वा तेषां तस्य वा वृत्तिः पालनं तदर्थ प्राणधारणार्थमित्यर्थः, षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थ इति"। ननु यदि लज्जाकुत्सानिरोधायोपकरणं| ग्राह्यं तर्हि यथोक्कोपधिग्रहे ऽपि तदनिवृत्तेर्विशिष्टनेपथ्यादिकमेव परिग्राह्यं स्यादिति चेन्न, स्वशक्त्या लज्जाकुत्सानिग्रहे ऽपि विशिष्टशक्त्यभावात् , यादृशलजाकुत्से न निवर्त्तते तादृशतन्निवृत्तेरुक्तधर्मोपकरणसाध्यत्वाद्, अथवाही संयम स्तदर्थमेव विशेषतस्तदुपयोगस्तदाह-"विहियं सुए च्चिय जओधरेज तिहिं कारणेहिं वत्थंति । तेणं चिय तदवस्सं णिरतिसएजाणं धरेयबं ॥१॥ जिणकप्पाजोगाणं हीकुच्छपरीसहा जओवस्सं। हीलजंति व सो संजमो तदह्रविसेसेणन्ति ॥ २॥” यथा | चास्य संयमोपकारित्वं तथा प्रागेव प्रपञ्चितं। तथा च यदि कारणिकत्वाद्वस्त्रं त्याज्यं ताहारोपि तव त्यक्तव्यः स्यात्, यदि पुनर्येन केनचित् कारणेनाहारो ग्राह्यस्तर्हि तेन वस्त्रादिकमपि ग्राह्यमिति दुरुत्तरा प्रतिबन्दितरङ्गिणी ॥ ३५ ॥ अत्राथ दोषान्तरोद्भावनमपि परस्य तुल्यमित्याहअविजियहिरिकुच्छाणं जइ गुणं सञ्जमेण अहिगारो।ता कह अजिअदिगिच्छातहाणं तत्थ अहिगारो३६० . अविजितहीकुत्सानां यदि नूनं संयमे नाधिकारः । तत्कथमजितदिगिच्छातृष्णानां तत्राधिकारः ।। ३६ ।। - यदि हीकुत्सयोरविजये चारित्रमेव नेति तवाभिमतं तर्हि क्षुत्तष्णयोरुदयेपि कथं तदिति पर्यनुयोगे नग्नाटस्य गगनमेवावलोकनीयं स्याद्,अथ प्रायोजितक्षुत्तृष्णानामपि साधूनां जीवदशातोदयतया तदुदयेऽपि विधिना तत्प्रतीकारो न दो Do00000000000000 Jain EducationalARH For Private & Personel Use Only ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy