SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ परीक्षा वृ० अध्यात्म-विशेषः । सर्वदा प्रवृत्तौ न शक्त्यनिगृहनमिति चेन्न, सर्वदा तादृशशक्त्यभावादेव वन्निगृहनाभाव इति निष्कर्षात्॥३४॥ कारणिकत्वमपि द्वयोस्तुल्यमेवेत्युपदिशतिलाकारणिगंजह वत्थं, तह आहारो विदंसिओ समए । एगं चिच्चा अवरं, गिण्हंताणं णु को भावो ॥ ३५॥ या कारणिकं यथा वस्त्रं तथाऽऽहारोपि दर्शितः समये । एकं त्यक्त्वाऽपरं गृह्णतां नु को भावः ।। ३५ ॥ सिद्धान्ते हि त्रिभिः कारणैर्वस्त्रधारणमनुज्ञातं तथा च स्थानाङ्गसूत्र तिहिं ठाणेहिं वत्थं धरेजा तं हिरिवत्तिअं दुगंछावकात्तिअंपरीसहवत्तिअंति-हीर्लज्जासंयमो वा, प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा लोकविहिता निन्दा सा प्रत्ययो यस्य तत्तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथेति” तत्र परे प्रत्यवतिष्ठन्ते-ननु कारणिकमिदमसमसाहसवतामस्माकमनुचितमिति, त एवं प्रतिबोध्याः, यदि कारणिकत्वाद्धर्मोपकरणधरणमयुक्तं आयुकामतांतर्हि कारणिक आहारग्रहणमप्युक्तमापद्येत, तस्यापि कारणिकत्वेनोपदेशात्तदुक्तं स्थानाङ्गे "छहिं ठाणेहिं समणे णिग्गंथे 6 आहारमाहारेमाणेणाइक्कमइ तं वेअणवेयावच्चे इरियहाए असञ्जमठाए तह पाणवत्तिआए छठं पुण धम्मचिन्ताएत्ति छहिन्ति कण्ठ्यं । आहारमशनादिकमाहारयन्नभ्यवहरन्नातिक्रामत्याज्ञां पुष्टालम्बनत्वादन्यथा त्वतिक्रामत्येव रागादिभावात् तद्यथा वेअणागाहा क्षुद्धेदना १ वैयावृत्यमाचार्यादिकृत्यकरणम् २ वेदनवैयावृत्त्यं, भुञ्जीत वेदनोपशमनार्थम् वैयावृत्त्यकरणार्थ चेति भावः, ईर्या गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टित्वं ईर्याविशुद्धिस्तस्यै ईर्याविशुद्ध्यर्थ, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः प्रेक्षोत्प्रेक्षाप्र 000000000000000000000 है जि000000000000 णमणक्यावञ्च इरियाण्याज्ञा पुष्टालम्बनत्वादश्यावृत्य, भुञ्जीव विशुद्धयर्थ, हाज्ञान Jain Education For Private Personel Use Only OE ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy