________________
परीक्षा वृ०
अध्यात्म-विशेषः । सर्वदा प्रवृत्तौ न शक्त्यनिगृहनमिति चेन्न, सर्वदा तादृशशक्त्यभावादेव वन्निगृहनाभाव इति निष्कर्षात्॥३४॥
कारणिकत्वमपि द्वयोस्तुल्यमेवेत्युपदिशतिलाकारणिगंजह वत्थं, तह आहारो विदंसिओ समए । एगं चिच्चा अवरं, गिण्हंताणं णु को भावो ॥ ३५॥ या
कारणिकं यथा वस्त्रं तथाऽऽहारोपि दर्शितः समये । एकं त्यक्त्वाऽपरं गृह्णतां नु को भावः ।। ३५ ॥ सिद्धान्ते हि त्रिभिः कारणैर्वस्त्रधारणमनुज्ञातं तथा च स्थानाङ्गसूत्र तिहिं ठाणेहिं वत्थं धरेजा तं हिरिवत्तिअं दुगंछावकात्तिअंपरीसहवत्तिअंति-हीर्लज्जासंयमो वा, प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा लोकविहिता निन्दा सा
प्रत्ययो यस्य तत्तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथेति” तत्र परे प्रत्यवतिष्ठन्ते-ननु
कारणिकमिदमसमसाहसवतामस्माकमनुचितमिति, त एवं प्रतिबोध्याः, यदि कारणिकत्वाद्धर्मोपकरणधरणमयुक्तं आयुकामतांतर्हि कारणिक आहारग्रहणमप्युक्तमापद्येत, तस्यापि कारणिकत्वेनोपदेशात्तदुक्तं स्थानाङ्गे "छहिं ठाणेहिं समणे णिग्गंथे 6
आहारमाहारेमाणेणाइक्कमइ तं वेअणवेयावच्चे इरियहाए असञ्जमठाए तह पाणवत्तिआए छठं पुण धम्मचिन्ताएत्ति छहिन्ति कण्ठ्यं । आहारमशनादिकमाहारयन्नभ्यवहरन्नातिक्रामत्याज्ञां पुष्टालम्बनत्वादन्यथा त्वतिक्रामत्येव रागादिभावात् तद्यथा वेअणागाहा क्षुद्धेदना १ वैयावृत्यमाचार्यादिकृत्यकरणम् २ वेदनवैयावृत्त्यं, भुञ्जीत वेदनोपशमनार्थम् वैयावृत्त्यकरणार्थ चेति भावः, ईर्या गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टित्वं ईर्याविशुद्धिस्तस्यै ईर्याविशुद्ध्यर्थ, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः प्रेक्षोत्प्रेक्षाप्र
000000000000000000000
है जि000000000000
णमणक्यावञ्च इरियाण्याज्ञा पुष्टालम्बनत्वादश्यावृत्य, भुञ्जीव विशुद्धयर्थ, हाज्ञान
Jain Education
For Private Personel Use Only
OE
ainelibrary.org