________________
अध्यात्म
परीक्षावृ०
9000000000000000000
दिनिवासतयौघतः पृच्छाद्यसंभवादावश्यकीनधिकीगृहस्थोपसंपल्लक्षणास्तिस्र एवेत्यन्ये, लोचञ्चासौ नित्यमेव करोतीत्येवमादिसमयसमुद्रे विस्तरः । एवं परिहारविशुद्धिकादिसामाचारीस्थिती अपि द्रष्टव्ये, तदेवंविध उत्कृष्टः पन्था नोपदर्शिततुलनादिकं विना रथ्यापुरुषैरन्यैः स्पष्टुमपि योग्य इति तदर्थितयैव स्थविरकल्पं प्रत्याचक्षाणाःपरे चक्रवर्तिभोजनास्वादलोलुभतया स्वगृहोचितान्नभोजनमपि परित्यजतस्तदपि चालभतो बुभुक्षाबाधितस्य द्विजस्येव सोदरतामुपगन्तारः। स्यादेतद्, एकरूपस्य मोक्षस्यैकरूपेणैव हेतुना भाव्यमन्यथा व्यभिचारात्, स च शुद्धोपयोग एव, शुभोपयोगस्यापि स्वर्गादिसुखहेतुत्वादितिचेत्कः किमाह! निश्चयतः समतापरिणामरूपस्यैकस्यैव मोक्षमार्गत्वात्, जिनकल्पादीनां तत्प्रतिबन्धकविचित्रकर्मक्षयहेतुत्वेनैवोपयोगात्तदुक्तं-"सेयं बहिरङ्गयतिलिङ्गाभावेन भरतादीनामपि लोचकरणादिक विना केवलज्ञानानुत्पत्तिमभिदधतः प्रत्युत तवैवात्र दुराग्रहो बहिरङ्गलिङ्गं न मोक्षाङ्गं किं तु तदभावाविनाभाविनी काममतैव समताप्रतिबन्धिकेत्यस्माकमाशयः" इति चेत्सोयं दुराशयो, ममतायास्तदभावाविनाभावे मानाभावात्, ममता-1
हेतुत्वरूपपरिग्रहत्वेनापि ममताहेतुत्वाभावात्, परप्रवृत्तित्वेनापि ममताहेतुत्वस्य प्रायिकत्वात्, भरतादीनां परप्रवृत्तेरप्य|भावाच्च, एतेनात्मातिरिक्तज्ञानसामग्री आत्मज्ञानप्रतिबन्धिकेत्यपि निरस्तं, तथाप्रतिबन्धकत्वेऽपि प्राथमिकमनोव्यापाराहितबाह्यव्यापारवासनया बाह्यव्यापारानुपरमेप्यन्तरा नूतनव्यापाराभावेनाध्यात्मप्रवृत्तेरप्रतिरोधितादिति किमित्यानेडितविस्मरणशील तायुष्मतः॥३२॥ तस्मात् जिनोपदिष्टमेव हितार्थिभिराचरणीयं न तु तदाचरितमेवेत्यनुशास्ति
0000000000000000000000
Jain Education
L
a
For Private & Personel Use Only
Make.jainelibrary.org