________________
न करोति नास्थण्डिले, पात, मत्तकरिव्याघ्रसिंहादिक व श्रुतसंहनना-18
00000000000000000000000
यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, गमनं च तृतीयपौरुष्यामेव
कुरुते, चतुर्थपौरुषी च यत्रावगाहते तत्र नियमादवतिष्ठते, भक्तं पानकं चालेपं यत्तदेव गृह्णाति, एषणादिकं मुक्त्वा | लान केनापि सह जल्पति, एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथाऽपि मिथो न भाषन्ते,
उपसर्गपरीषहान् सर्वानपि सहत एव, रोगेषु चिकित्सा न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, आपातसल्लोकादिदोषरहित एव स्थण्डिले उच्चारादीन् करोति नास्थण्डिले, परिकर्मरहितायामेव वसतौ तिष्ठति यद्युपविशति तदा नियमादुत्कुटुक एव न तु निषद्यायामौपग्रहिकोपकरणाभावात्, मत्तकरिव्याघ्रसिंहादिके च सम्मुखे समाग-16 त्युन्मार्गगमनादिनेर्यासमितिं न भनक्ति एवमादिसामाचारीसिद्धान्तरत्नाकरादवबोध्या । स्थितिश्च श्रुतसंहननादिका ज्ञेया तथा हि-जिनकल्पिकस्य तावज्जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तूत्कर्षतस्त्वसंपूर्णानि दशपूर्वाणि श्रुतं भवति । प्रथमसंहननो वज्रकुख्यसमानावष्टम्भश्चायं भवति । स्वरूपेण पञ्चदशस्वपि कर्मभूमिषु संहृतस्त्वकर्मभूमिष्वपि, उत्सर्पिण्यां व्रतस्थस्तृतीयचतुर्थारकयोरेव जन्ममात्रेण तु द्वितीयारके ऽपि, अवसर्पिण्यां तु जन्मना तृतीयतुर्थारकयोरेव व्रतस्थस्तु पञ्चमारकेऽपि, संहरणेन तु सर्वस्मिन् काले प्राप्यते, प्रतिपद्यमानकश्चायमाद्यचारित्रद्वये, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराययथाख्यातचारित्रयोरप्युपशमश्रेण्यां लभ्यते, प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वं पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं तेषामवाप्यते, स च प्रायोऽपवादं नासेवते क्षीणजवाबलस्त्वविहरमाणोऽप्याराधक:आवश्यकीनषेधिकीमिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च चास्य सामाचार्यः नत्विच्छाकारादयः, आरामा,
POOOOO
For Private
Personal Use Only
A
w
.jainelibrary.org.