SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥१४॥ 0000000000000000000000 सह चतुर्विधः, कल्पत्रयेण सह पञ्चविधः, शक्तिवैचित्र्यात् पात्रमात्रविषयकलब्धिभाजां द्रष्टव्यो।येषातु वस्त्रमात्रविषयिणी| परीक्षा वृ० लब्धिस्तेषां रजोहरणं मुखवस्त्रिका । पत्तं पत्ताबन्धो पायट्ठवणं च पायकेसरिया । पडलाइ रयत्ताणंच गोच्छओ पायनिजोगो॥१॥ इति गाथयोक्तः सप्तविधः पात्रनिर्योग इत्येवं नवविध उपधिस्तदुभयविषयकलब्धिरहितानां |च यथाशक्ति कल्पेन सह दशविधः, कल्पद्वयेन सहैकादशविधः, कल्पत्रयेण तु समं द्वादशविध उपधि य इति ॥२९॥ तदेवंविधव्यवस्थाप्रदर्शनस्य फलान्तरमप्याहएएण जइ अचेला जिणिन्दजिणकप्पिआइआ सुमुणी।तो एसोच्चिय मग्गोणपणोत्ति पराकयं वयणं३० ___एतेन यद्यचेला जिनेन्द्रजिनकल्किादयः सुमुनयः । तदेष एव मार्गो नान्य इति पराकृतं वचनम् ॥ ३० ॥ एतेन तेष्वपि सर्वथाऽचेलत्वाभावप्रतिपादनेन । शेषं सुगमं ॥३०॥ अपि च|जिणकयमेव य कम्म, जइ कायव्वं तओ तुहं इहयं। उवएससिस्सदिक्खागुरुवयणाईहि किं कजं ॥३१॥ जिनकृतमेव च कर्म, यदि कर्त्तव्यं ततस्तवेह । उपदेशशिष्यदीक्षागुरुवचनादिभिः किं कार्यम् ॥ ३१ ॥ PI यदि हि जिनशिष्याणामपि हि जिनाचरितमेवाचरितव्यं तर्हि छद्मस्थावस्थायां जिनानामुपदेशदानशिष्यदीक्षादि प्रवृत्त्यभावाद्गुरुवचनवशवृत्तितायाश्च स्वयम्बुद्धतया कदाचिदप्यभावात् तीर्थोच्छेद एव स्याद् अथ शुद्धोपयोगाधिकारि-14 ॥१४॥ भिर्भगवदाचरितमेवाचरणीयं तदुक्तं "किं किञ्चणत्ति तकं, अपुणब्भवकामिणोध देहे वि।सङ्गत्ति जिणवरिंदा, अप्पडिकम्मत्तिमुद्दित्ति" शुभोपयोगाधिकारिणां तूपदेशादिप्रवृत्तेन्न तीर्थोच्छेद इति चेदिदमपि कुतो निर्णीतमायुष्मता ? भगव 00000000000000000 तमेव च कर्म मनाचरितमेवाचरिताचदप्यभावात् तीचा विसङ्गति Jain Education dans l a For Private & Personal Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy