________________
अध्यात्मरित्यागेनैवाचेलपरीषहविजयो नान्यथेति ते मतिस्तर्हि सर्वथाहारपरित्यागेनैव धुत्परीषहविजय इति दीक्षामारभ्यैव परीक्षा वृ०
दिगम्बरस्य यावज्जीवमनशनमापतितमिति महत्कष्टमायुष्मत इत्यनुशास्तिजइ चेलभोगमेत्ता ण जियाचेलकपरिसहो साहू । भुञ्जन्तो अजियखुहापरीसहो तो तुम पत्तो ॥२७॥
यदि चेलभोगमात्रान्न जिताचेलक्यपरीषहः साधुः । भुञ्जानोप्यजितक्षुधापरीषहस्तत्त्वं प्राप्तः॥ २७ ॥ __ यथा हि-तीव्रक्षुद्वेदनोदयेप्येषणादिदोषदुष्टमाहारमगृहृतस्तद्दोषरहितमाहारमुपलभ्य च विधिना क्षुद्धेदनां प्रतिकुकार्वतःक्षुत्परीपहविजयो नतु सर्वथाहार(रा)ग्रहणेन; निरुपमधृतिसंहननानां जिनानामपि तदजेतृत्वप्रसङ्गात्, तथा शीतादिवे-16
दनाभिभूतेनापि साधुना दोषदुष्टोपधित्यागेन दोषरहितोपधिपरिभोगेन च तत्प्रतीकारादाचेलक्यपरीषहविजयः कृतो भवति नतु सर्वथा तसरित्यागेन न्यायस्य समानत्वात् । अथ क्षुद्वेदनाद्याकुलताप्रतिपक्षः सामायिकरूपस्थिरतापरिणाम | एव निश्चयतः परीषहविजयस्तदुक्तं द्रव्यसङ्ग्रहवृत्तौ "तेषां क्षुधादिवेदनानां तीव्रोदयेऽपि सुखदुःखजीवितमरणलाभालाभ-16 निन्दाप्रशंसादिसमतारूपपरमसामायिकेनाऽनवरतशुभाशुभकर्मसंवरणचिरन्तनशुभाशुभकर्मनिर्जरणसमर्थेन यन्निजपरमात्मभावनासञ्जातनिर्विकारनित्यानन्दैकलक्षणं सुखामृतसंवित्तेरचलनं स परीषहविजय इति" चेत्तथापि तदुपष्टम्भकाहारा-1 ॥१३ ॥ | दिप्रवृत्तिरिवाचेलक्यपरीषहविजयरूपापरिग्रहस्वभावभावनोपष्टम्भकधर्मोपकरणप्रवृत्तिः किमिति न युक्तेति ॥ २७॥ अथैवंविधधर्मोपकरणधारिणां न केवलं निश्चयतोऽपितु व्यवहारतोऽप्यचेलत्वमित्यनुशास्ति
90000000000000000
SOOOOOOOOGGEROEROOOO
Jain Education
a
l
For Private 8 Personal Use Only
jainelibrary.org