________________
अध्यात्म
॥१२॥
@
00000000@@@@@@@@@@
प्रयोगस्तत्र मूर्छान्वयव्यतिरेकाननुविधायित्वादित्याद्यर्थो बोध्यः । ननु द्वितीयहेतौ विहितोपादानं मूर्छाऽजनने| परीक्षा वृ० प्रयोजकमभिमतं, नचैतदभिमतं नः, विहितेऽप्याहारादौ केषांचित् मूर्छासंभवादिति चेन्न । यावदप्राप्तं तावद्विधेयमिति न्यायात संयमपालनार्थमाक्षेपादेवाहारोपकरणादिप्राप्लेयेतनायां तदनुकूलविशेषनियमे च विधिव्यापारविश्रामात्, नच | यतनया प्रवर्त्तमानानां मूर्छालेशसंभव इति । एतेन केवलिनो नद्युत्तारानुज्ञाने तदविनाभाविजीवविराधनानुज्ञानमपि दुर्निवारमिति मूर्खप्रलपितं निरस्तम्, यतनायामेव तदनुज्ञाविश्रामादू,नद्युत्ताराविनाभाविजीवविराधनायास्त्वनाभोगप्रयुताशक्यपरिहारेणैव प्राप्तेरिति दिग् । इत्थं च यद्युपधिपरिग्रहो विहितस्ताहं भूयानेव स श्रेयानात्मोपासनाभ्यासवन्न तु तस्य स्वल्पता श्रेयस्करीत्यपि परेषां प्रलापमानं द्रष्टव्यम् । आहारादिवदाक्षेपप्राप्तोपधिग्रहणे यतनानुकूलस्वल्पताया | एवानुज्ञानाद्, अत एव यापधिपरिग्रहः श्रेयान् तर्हि जिनकल्पिकादयोऽपि तं न परित्यजेयुरित्यसमीक्षिताभिधानं, ल-| ब्धिमतां तेषां तत्सरिहारस्य शक्यत्वेन संयमानुपकारकस्य तस्य तेवप्राप्तेरित्यग्रे वक्ष्यते । नन्वाहारवदिति कथं दृष्टान्तो, यतःप्रकाशोपलम्भाय प्रदीपपूरणोत्सर्पणयोरिव, शुद्धात्मोपलम्भप्रसिद्धये हि कषायरहिततया शरीराद्यनुरागादिप्रयुक्ता|ऽयुक्तिनिवृत्तौ तच्छरीरसंभोजनसञ्चलनयोः प्रवृत्तियुक्तेत्युक्तं तथा हि-"इह भोगणिरावेक्खो अप्पडिबद्धो परम्मि लोअंमि। जुत्ताहारविहारो रहिदकसाओ हवे समणोत्ति" न चैवं उपधौ सम्भव इति चेन्न । दीपस्य निर्वातस्थलावस्थापनतुल्यस्य |धर्मोपकरणादानस्यापि यतनया युक्तत्वाद्यथा हि भोजनादौ संयमसाधनत्वमात्रमत्यैव शरीरानुरागानुबन्धित्वं निवर्तते
॥१२॥ तथात्रापीति तुल्यम् ॥२३॥२४॥ अथ यावत्याहारविहारयोर्युक्तत्वसामग्री तावती धर्मोपकरणेप्यबाधितेत्युपदर्शयति-14
@
@@
Jain Education
a
l
For Private & Personel Use Only
Mw.jainelibrary.org