SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Thu TTTM Tin tức ॥११॥ अध्यात्म.. उपकारको भणित इति । अग्रिमोपकारकतया पूर्वपूर्वोपयोगे तु जिनकल्पमिव स्थविरकल्पमपि किमिति नाद्रियेथाः। परीक्षा वृ० 1 एतेन दिगम्बराणामुत्कृष्टः पन्थाः सिताम्बराणां तु न तथेति मुग्धजनाशङ्कापि परास्ता, पूर्वपूर्वमार्गविलोपे फलत उत्तरो-10 त्तरमार्गविलोपात् ॥२२॥ अथ वस्त्रादेर्यग्रन्थत्वमाशङ्कितं तन्निराकर्तुमाहवत्थाइ णेव गन्थो मुणीण मुच्छं विणेव गहणाओ। तह देहपालणट्ठा जह आहारो तुहवि इट्टो॥२३॥ वस्त्रादि नैव ग्रन्थो, मुनीनां मूच्छी विनैव ग्रहणात् । तथा देहपालनाथै, यथाहारस्तवापीष्टः ॥ २३ ॥ जह देहपालणट्टा जुत्ताहारो विराहगो ण मुणी। तह जुत्तवत्थपत्तो विराहगो व णिदिट्टो ॥ २४ ॥ यथा देहपालनार्थ युक्ताहारो विराधको न मुनिः । तथा युक्तवस्त्रपात्रो, विराधको नैव निर्दिष्टः ।। २४ ।। | मुनीनां वस्त्रादिकं न ग्रन्थः मूर्छाऽनिमित्तकप्रवृत्तिविषयत्वाद्देहपालनार्थमुपादीयमानत्वात् आहारवत् । न च पूर्वानुमाने यदि मूर्छा विनोपादीयेत तीकस्मादेवोपादीयेतेति बाधकस्तर्कः, उत्तरानुमाने चाविरतेस्तथोपादीयमाने व्यभिचार इति वाच्यं । आहारादौ यतीनां मूछी विनैव प्रवृत्तेरसिद्धव्याप्तिकत्वात्तर्कस्योत्तरत्र च देहपालनार्थमित्यनेन विधिविषयोपदर्शनाद्विहितस्योपादीयमानत्वादित्यर्थाद, विहितत्वं कथमिति चेत् आहारवद्यतनया संयमोपकारिदेहत्राणार्थत्वादितिभावः । वस्त्रादिकं ग्रन्थः मूर्छाहेतुत्वात् कनकादिवदित्यनेन सत्प्रतिपक्षत्वमिति चेत् ग्रन्थत्वमपि । मू हेतुत्वम् यदि तदा हेतोः साध्याविशेषप्रसङ्गः, साध्ये हेतुत्वं स्वरूपयोग्यता हेतौ तु फलोपधानमिति चेत् नासिद्धव्याप्तिकत्वात्, ग्रन्थव्यवहारविषयत्वं साध्यमितिचेद्व्यवहारो यदि लौकिकस्तर्हि मूर्छाहेतुतृणादौ व्यभिचारो, यद्य 00000000000000000000 Tin t ức Tin tức Tin tức ( Jain Education For Private Personel Use Only A B C « w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy