________________
विना प्रतिनियमादित्युपरिष्टाद्वक्ष्यते । तस्मात् परद्रव्यप्रवृत्तिर्न रागद्वेषजनकतया ध्यानप्रतिवन्धिकाऽपि तु विषयान्तरसञ्चारसामग्रीत्वेन, यत्र तु मुखवस्त्रिकादिप्रत्युपेक्षणादौ प्रवृत्तिरावश्यकादिध्याने न विरोधिनी प्रत्युत तदनुरोधिनी तत्र तयैवाध्यात्मशुद्धेः शुद्धात्मोपलम्भाद्भयांसः सिद्धिमध्यासते स्मेति श्रयते।कथमिति चेत् ? तथाविधावश्यकादिक्रिया कालान्तर्भविष्णुश्रेणिसमापनयोग्यसूक्ष्मान्तर्मुहूर्त्तभाविना परमात्मलयेन मोहक्षयादिति गृहाण । नन्वेवं "इत्येतस्मिन् गुणस्थाने नो सन्त्यावश्यकानि षट् । सन्ततध्यानसद्योगात् शुद्धिः स्वाभाविकी यतः” इति कथमिति चेत्? कर्मशमनक्षपणोन्मुखस्य प्रारम्भकस्य तन्निष्ठस्य निष्पन्नयोगस्य वा ध्यातुरविरलमानसव्यापारादेव शुद्धावावश्यकाद्यनुपयोगो नत्वावश्यकादिक्रियायास्तत्प्रतिबन्धकत्वमित्यभिप्रायोऽत एवाथावश्यकानामभावेऽपि शुद्धिमाहेति तदवतारणिकान्यथा | कथमपि सङ्गच्छन्ते (न संगस्यते)। ये खल्वत्यन्तमप्रमादितयात्मध्यानत एव व्याप्रियन्ते तेषामावश्यकादिक्रियां विनैव | शुद्धिर्ये तु जीवनप्र(प्र)मादकणतया नैवंविधास्तेषामावश्यकादिद्वारैव शुद्धेरध्यात्मलाभ इत्येतदभिप्राय इति दृढतरमालोचनीयं । ननु तथाप्यपकृष्टमार्गादुत्कृष्टमार्ग एव श्रेयानिति शुद्धोपयोग एवाश्रयणीयो न तु संभावितशुभोपयोगोपि | स्थविरकल्पिकमार्ग इति चेत्तदिदमत्यावेशात् प्रथमसोपानमपहायैवोपरि प्रासादारोहचापलमायुष्मतः। किं चैवं त्वरमाणः।
प्रथममेव शैलेशीचरमसमयं किमिति न धावसि, तस्यैव निश्चयतो मोक्षहेतुत्वात् तदुक्तं धर्मसंग्रहण्याम् “ सो उभयलक्खयहेऊ, सेलेसीचरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिओत्ति ।" स धर्म उभयक्षयहेतुः
धर्माधर्मोभयक्षयकारी यः शैलेशीचरमसमयभावी, शेषः पुनस्तस्यैव शैलेशीचरमसमयभाविन एव धर्मस्य प्रसाधक
1000000000000000000000000
Đeos osses cootee Gees
Jain Education
a
l
For Private & Personal Use Only
inbrary 09
IC