________________
OOGO
जं रागदोसकम्मं समुइण्णं जे तओ अपरिणामा । ते भावरागदोसा वुच्छमिहं णयसमोआरं ॥१९॥
यद्रागद्वेषकर्म समुदीर्ण ये ततश्च परिणामाः । ते भावरागद्वेषाः वक्ष्ये इह नयसमवतारम् ॥ १९ ।। कोहो माणो दोसो माया लोभो अरागपज्जाया। सङ्गहणयमयमेयं दोसो मायावि विवहारा ॥ २०
____ क्रोधो मानो द्वेषो माया लोभश्च रागपर्यायौ । सङ्ग्रहनयमतमेतत् द्वेषो मायापि व्यवहारात् ॥ २० ॥ |उज्जुसुअस्स य कोहो दोसो सेसेसु णत्थि एगन्तो।कोहो च्चिय लोहो च्चिय माणो माया य सदस्स ॥२१॥
जुसूत्रनयस्य क्रोधो द्वेषः शेषेषु नास्त्येकान्तः । क्रोध एव लोभ एव मानो माया च शब्दस्य ।। २१ ॥ नामस्थापनाज्ञशरीरभव्यशरीरद्रव्यरूपा रागद्वेषाः सुगमाः। तद्व्यतिरिक्तद्रव्यात्मा रागो द्वेषश्च द्वधा । कर्मद्रव्यरूपो नोकर्मद्रव्यरूपश्च । तत्राद्यश्चतुर्की । बन्धपरिणामाभिमुखा योग्यकर्मपुद्गलाः १ प्रारब्धवन्धक्रिया बध्यमानपुद्गलाः २ उपरतबन्धक्रिया बद्धकर्मपुद्गला ३ उदीरणाकरणेनोदीरणावलिकोपगता ४ अद्याप्युदयानुपगताश्च कर्मपुद्गला इति । नोकर्मद्रव्यरागस्तु सन्ध्याभरागादिवैश्रसिकः, कुसुम्भरागादिश्च प्रायोगिक, इति द्वेधा । नो कर्मद्रव्यद्वेषस्तु दुष्टवणादिरूपः, भावरागद्वेषौ तु उदयप्राप्ते तत्कर्मणी तदुदयोद्भूतावभिष्वङ्गाऽप्रीतिलक्षणो जीवपरिणामौ वा, तत्राप्यभिष्वङ्गस्त्रेधा दृष्ट्यनुरागो, विषयानुरागः, स्नेहानुरागश्चेति, तत्र प्रथमः कुप्रवचनाभिनिवेशो, द्वितीयस्तु शब्दादिविषयानुषङ्गः, तृतीयस्तु विषयाद्यनधीनोऽविनीतेष्वपि सुतबान्धवादिषु ममत्वपरिणाम इति । अथात्र नयविभागःप्रदश्यते तत्र सङ्घह
G
Jain Education
For Private
Personel Use Only
भीjainelibrary.org