SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ OOGO जं रागदोसकम्मं समुइण्णं जे तओ अपरिणामा । ते भावरागदोसा वुच्छमिहं णयसमोआरं ॥१९॥ यद्रागद्वेषकर्म समुदीर्ण ये ततश्च परिणामाः । ते भावरागद्वेषाः वक्ष्ये इह नयसमवतारम् ॥ १९ ।। कोहो माणो दोसो माया लोभो अरागपज्जाया। सङ्गहणयमयमेयं दोसो मायावि विवहारा ॥ २० ____ क्रोधो मानो द्वेषो माया लोभश्च रागपर्यायौ । सङ्ग्रहनयमतमेतत् द्वेषो मायापि व्यवहारात् ॥ २० ॥ |उज्जुसुअस्स य कोहो दोसो सेसेसु णत्थि एगन्तो।कोहो च्चिय लोहो च्चिय माणो माया य सदस्स ॥२१॥ जुसूत्रनयस्य क्रोधो द्वेषः शेषेषु नास्त्येकान्तः । क्रोध एव लोभ एव मानो माया च शब्दस्य ।। २१ ॥ नामस्थापनाज्ञशरीरभव्यशरीरद्रव्यरूपा रागद्वेषाः सुगमाः। तद्व्यतिरिक्तद्रव्यात्मा रागो द्वेषश्च द्वधा । कर्मद्रव्यरूपो नोकर्मद्रव्यरूपश्च । तत्राद्यश्चतुर्की । बन्धपरिणामाभिमुखा योग्यकर्मपुद्गलाः १ प्रारब्धवन्धक्रिया बध्यमानपुद्गलाः २ उपरतबन्धक्रिया बद्धकर्मपुद्गला ३ उदीरणाकरणेनोदीरणावलिकोपगता ४ अद्याप्युदयानुपगताश्च कर्मपुद्गला इति । नोकर्मद्रव्यरागस्तु सन्ध्याभरागादिवैश्रसिकः, कुसुम्भरागादिश्च प्रायोगिक, इति द्वेधा । नो कर्मद्रव्यद्वेषस्तु दुष्टवणादिरूपः, भावरागद्वेषौ तु उदयप्राप्ते तत्कर्मणी तदुदयोद्भूतावभिष्वङ्गाऽप्रीतिलक्षणो जीवपरिणामौ वा, तत्राप्यभिष्वङ्गस्त्रेधा दृष्ट्यनुरागो, विषयानुरागः, स्नेहानुरागश्चेति, तत्र प्रथमः कुप्रवचनाभिनिवेशो, द्वितीयस्तु शब्दादिविषयानुषङ्गः, तृतीयस्तु विषयाद्यनधीनोऽविनीतेष्वपि सुतबान्धवादिषु ममत्वपरिणाम इति । अथात्र नयविभागःप्रदश्यते तत्र सङ्घह G Jain Education For Private Personel Use Only भीjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy