SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वेषव्यापारादेवोदयात् । विशिष्टेष्टसाधनत्वज्ञानविशिष्टानिष्टसाधनत्वज्ञानतदुभयासाधनत्वज्ञानान्येवोपादित्साजिघांसाजिहासाजनकानीतिचेन्न तथापीष्टानिष्टत्वयो रागद्वेषाधीनत्वाद्, अन्यथा विपर्ययप्रसङ्गादपि च सम्यग्दृशोपि चक्रवादयः संसारकर्मणि बलवदनिष्टानुबन्धित्वं प्रतिसन्दधाना रागादिपारवश्यं विना कथं प्रवर्तिष्यन्ते तस्मादनन्तानुबन्धिवि|लयोदितसम्यग्दर्शनाविनाभाविप्रशस्तविषयरागद्वेषाभ्यां मोक्षोपादान(दित्सा)संसारजिहासे प्रगल्भमाने अपि चारित्रमोहप्रतिबन्धकसत्त्वान्न तदुपादानहानोपायेषु प्रवृत्तिं जनयितुम्प्रभवत एवमुत्तरोत्तरप्रतिबन्धकविलये तु क्रमेण लब्धं सरागं चारित्रमप्यन्ततः सुकृतानुमोदनदुष्कृतगर्हादिपरिणामोपकारि प्रशस्तरागद्वेषकणसंकीर्णमेव । तथाविधकारणवशाच्च सुमङ्गलसाध्वादेस्तादृशापवादसेवने तथाविधद्वेषोऽपि न मूलतो दोषाय, प्रशस्तरागस्येव प्रशस्त द्वेषस्य तथाविधचारित्रपरिणा|माप्रतिबन्धकत्वाद् । अथ स्फटिकस्य जपाकुसुमोपरागस्थानीयं सरागचारित्रं तापिच्छकुसुमसंसर्गस्थानीयो द्वेषः कथमुप| कुर्यादितिचेद्रागोऽपि कथं? प्रशस्तोद्देशेन तद्रूपपरिहारादितिचेत्तुल्यमिदमन्यत्र, एतेन विशुद्धिसङ्क्लेशाङ्गतया तस्य द्वैविध्यं व्याख्यातं, प्रत्याख्यातं च "परिणामादो बन्धो परिणामो रागदोसमोहजुदो। असुभो मोहपदेसो सुहो व असुहो हवदि अपणोत्ति” स्ववचनोद्भावनमपि । नन्वेवं प्रशस्तरागवत् सुमङ्गलसाध्वाधुचितो द्वेषोऽपि सर्वदा भवन्ननुमत एव स्यादितिचेन्न कारणिकद्वेषस्य विना कारणमननुगुणत्वाद् ।गृहस्थानामेव तादृशकारणेऽधिकार इति चेन्न तथाविधलब्धिभाजो गृहस्थस्थाभावे लब्धिमतः श्रमणस्यापि विशिष्टसङ्कायुपकारस्य कूपखननदृष्टान्तेनानुकूलत्वात्सार्वदिक्त्वकादाचित्कत्वाभ्यामेव गृहस्थानगारिणोः प्रभावकताविशेषाद् । उत्कृष्टश्रावकस्यापि गौणधर्मालम्बनतया नात्राधिकार इति चेदत एव 00000000000000000000000 Jain Educa For Private Personal use only ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy