SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ TT - TTTM Việt Tiệt Trinh Tế वहेन च कथं चारित्रशुद्धिः, कथं वा ग्लानदुर्बलाद्यर्थ पथ्याद्यानयनादिनोपष्टम्भः, कथं वान्यस्य भक्तपानादिप्रदानानुपपत्त्या दानधर्मानुग्रहः, कथं वाऽलब्धिमतामशक्तानां प्राघूर्णकानां च लब्धिशालिभिः शक्तैर्वास्तव्यैश्चोपकारानुपपत्त्या समत्वमिति तदुक्तं "संसत्तसत्तगोरसपाणयपाणीयपाणरक्खत्थं । परिगलणपाणधायणपच्छाकम्माइयाणं च ॥१॥ परिहारत्थं पत्तं गिलाणबालादुवग्गहत्थं च । दाणमयधम्मसाहणसमया चेवं परोप्परउत्ति ॥२॥" एवं मात्रकादिगुणा अपि ज्ञेयास्तथा च धर्मोपष्टम्भकतया शरीरमिव वस्त्रादिकमङ्गीकार्यमेव, बाह्यसाधनतामात्रेणापवादिकत्वस्याबाधकत्वात्तत्सङ्ग|ऽपि शरीरसङ्ग इव स्वसामग्रीसान्निध्ये सति परमोपेक्षाया अप्रतिरोधाच्च ॥१३॥ अत्र कश्चिदुपहासशीलो मोहोदयविवशीभावावसन्नपूर्वापरविचारचातुरीकः शङ्कतेजह उवहिभारगहणं इटं दुज्झाणवजणणिमित्तं । तो सेयं थीगहणं मेहुणसण्णाणिरोहट्ठा ॥ १४ ॥ यधुपधिभारग्रहणं इष्टं दुानवर्जननिमित्तम्। तत् श्रेयः स्त्रीग्रहणं मैथुनसंज्ञानिरोधार्थम् ।। १४॥ ___ आध्यात्मिका हि कुमारपालादयो रहसि गोष्ठयामासीनाः स्वैरमित्थमुपहसन्ति यत् दुानवर्जनार्थमुपधिकलापं| श्रेयःकाम्यया ये प्रतिगृण्हन्ति तेषां पुरुषवेदनीयोदयप्रभवतीबवेदनोपनीतमार्तध्यानमपनिनीषतामनेककामिनीकामनाविडम्बननिग्रहाय लावण्यगुणविजितोर्वशीकृतविश्वा च स्वीकरणीयैव मनोहारिणी हरिणलोचनाऽपि । अथ "स्त्रीसम्भोगेन | यः कामज्वर प्रति चिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छतीति"वचनान्न दुानापहारिणी हरिणाक्षी प्रत्युत | तन्निबन्धनमेव । तर्हि वस्त्रादिकमपि मू हेतुत्वात् दुाननिबन्धनमेवेति तुल्यं, तदेवमुपहसतामज्ञानितामाविष्कुर्वनाह 000000 Jain Education in For Private & Personel Use Only MaMainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy