________________
अध्यात्म
SOOFFORCEFFOCCCC
यथाजातपुद्गलादिरुपधिश्छेदप्रतिषेधतया तमुपकुर्वन्नपवाद इत्यभिधीयते फलतस्तदा तदुपकारकत्वेप्येकान्तिकात्यन्ति-15परीक्षा वृक्ष कोपकारकत्वाभावेन स्वरूपतो हेयत्वात् स च बन्धासाधनत्वादप्रतिकुष्टोऽन्यत्रानुचितत्वादसंयतोऽप्रार्थनीयो रागादिकं विना धार्यमाणत्वात् मूर्छाऽजनकस्य कस्यचित् क्वचित्कदाचित् कथंचित्कश्चिदेव च ग्राह्य इति तदुक्तं “ अप्पडिकुटु | उवधि अपत्थणिजं असंजदजणेहिं । मुच्छादिजणणरहिदं गेण्हदु समणो जदि वि अप्पन्ति" ये तु श्रामण्यपरिणति प्रतिज्ञायापि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तस्वभावप्रवृत्तिरूपां शुद्धोपयोगभूमिमारोढुं न क्षमन्ते ते तदुपकण्ठनिविष्टा एव तदुत्कण्ठुलमनसोऽपि शुद्धात्मवृत्तिमात्रेणावस्थितेष्वहंदादिषु तन्मात्रावस्थितिप्रतिपादकेषु च प्रवचनाभियुक्तेषु भक्तिवात्सल्याभ्यां तावन्मात्ररागोपनीतपरद्रव्यप्रवृत्तिपरिवर्तितशुद्धात्मवृत्तयः शुद्धात्मानुरागयोगरूपं शुभोपयोगमातिष्ठमाना गौणमेव चारित्रमुपलम्भन्ते न तु मुख्यं अतस्तेषां या काचन वन्दननमस्करणाभ्युत्थानानुग-1 मप्रतिपत्तिश्रमापनयनादिका शुद्धात्मानुरागयोगिना शुद्धात्मवृत्तित्राणनिमित्तानुजिघृक्षापूर्विका दर्शनज्ञानोपदेशशिष्यग्रहणतत्पोषणजिनेन्द्रपूजोपदेशरूपा च सरागचर्या सा नैव शुद्धोपयोगचर्यया समुच्चीयते केवलमवाचीयत एव तदुक्तं प्रवचनसारे “समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयंमि । तेसुवि सुद्धवजुत्तो अणासवा सासवा सेसा ॥१॥ धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपओगजुओ। पावदि णिबाणसुहं सुहोवउत्तो व सग्गसुहं ॥२॥ अरहन्तादिसु भत्ती व-16 |च्छलदा पवयणाभिजुत्तेसु । विजदि जदि सामण्णे सा सुहजुत्ता हवे चरिया ॥३॥ वंदणणमंसणेणहि अब्भुठाणाणुगमणप-12॥५॥ डिवत्ती।समणेसु समावणओ ण किंदिया रायचरियमि॥४॥दसणणाणुवदेसो सिस्सग्गहणं च पोसणं तेसिं । चरिया हि स
ஒருருருருருர்
Jain Education
Alional
For Private Personel Use Only
jainelibrary.org