SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ परीक्षावृ० अध्यात्मभावान्तर्भूतत्वात्तदर्थमपि परापेक्षाविरहादितरार्थं तु परापेक्षा समप्रियाप्रियस्य नास्त्येव संयमिनो यदापम् “चत्त पुत्तकलत्तस्स, णिवावारस्स भिक्खुणो। पियंण विजए किंचि, अप्पियंपिण विजएत्ति।" इयमेव चावस्था परमश्रेयस्करी। ॥ १०३ ॥ तदानीं कात्स्न्येन रागद्वेषानवकाशात , प्रशस्तरागद्वेषयोरपि निवर्त्तनीयतया परमार्थतोऽनुपादेयत्वात् , “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ," इति न्यायात् , नन्वेवं साधोानमात्र एव व्यापारः स्यान्नतु धर्मोपदेशादाविति चेद्यः स्वयमप्रतिबुद्धोऽगीतार्थश्च न तस्य वक्तुमप्यधिकारः-"वुत्तुंपि तस्स ण खमं किमंग पुण देसणं काउं" इति वचनात्॥१८॥ यस्तु स्वयं निष्पन्नयोगतया प्रतिबुद्धवानुत्सर्गापवादाद्यागममर्यादापरिज्ञानकुशलः सूत्राशातनाभीरुश्च, स एव स्वयं तीणः परांस्तारयितुमिच्छुः करुणैकरसिको यथावदुपदिशतु, न्याय्यमिदं तस्य कर्मेत्युपदिशतिसंविग्गो गीयत्थो बोहेउ परंपराइ करुणाए । अन्नो पुण तुसिणीओ पुविं बोहेउ अप्पाणं ॥ १८१॥ संविग्नो गीतार्थो बोधयतु परम्परया करुणया । अन्यः पुनस्तूष्णीकः पूर्व बोधयत्वात्मानम् ॥ १८१ ॥ न खलु केवलगीतार्थस्योपदेशेऽधिकारः, संवेगं विनाभिनिवेशेनोत्सूत्रप्ररूपणादिना तस्य महादोषसम्भवात् , उक्तंच | "जह सरणमुवगयाणं, जीवाण णिकिंतए सिरो जो उ । एवं आयरिओ विहु, उस्सुत्तं पन्नवंतो यत्ति" किश्च-स्वयमसंविनस्य तस्य परोपदेशेन का वार्थसिद्धिः,परोपदेशस्यापि संयो(वेगपूर्वकस्यैवेष्टफलहेतुत्वादन्यादृशस्याभव्येष्वपि सम्भवात्, एवं 'तद्धेतोरेवास्तु किं तेनेति' न्यायादिष्टफलहेतौ संवेग एव तस्य प्रवृत्तिरुचिता, अपिच-संवेगं विना लोकरञ्जनाद्यथ| मेवोपदेशादौ प्रवृत्तिरित्यवश्यमस्य मायानिकृतिप्रसङ्गो दुर्लभबोधित्वं चेत्यात्मबोधनमे(ए)वात्मार्थिना यतितव्यम् , एवं 000000000000000000000000 00000000000000000000004 १०३॥ Jain Education ind i For Private Personal use only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy