SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 यत्वमिति चेन्न, तद्भङ्गतदेकमात्रजीवितस्य गुणमात्रस्य भङ्गात् उक्तंच-"छज्जीवणिकायमहबयाणपरिपालणाइ जइधम्मो । जइ पुण ताइ ण रक्खइ, भणाहि कोणाम सो धम्मो ॥१॥ छज्जीवणिकायदयाविवजिओणेव दिक्खिओ न गिही। जइधम्माओ चुक्को, चुक्कइ गिहिदाणधम्माउत्ति ॥२॥" एतेन तपसो विचित्रकर्मक्षयहेतुत्वात्तेनैव तस्य शुद्धिर्भविष्यतीत्यपि निरस्तम्, न खलून्मूलितमूलस्य महातरोर्महत्योऽपि शाखाः फलं जनयेयुः, नवा जलधौ भग्नपोतस्य पुंसः कीलिकादानेन त्राणं स्यादिति; उक्तंच-"महत्वयअणुवयाई, छड्डउं जो तवं चरइ अन्नं । सो अन्नाणी मूढो, नावाबुड्डो मुणेयबो त्ति ।" एवं च तद्भङ्गे पूर्वपर्यायवाहल्यमप्यकिञ्चित्करं द्रष्टव्यम्, अस्खलितदिनानामेव परिगणनात्, उक्तंच-"ण तहिं दिवसा पक्खा,मासा वरिसा वसङ्गणिजंति। जे मूलउत्तरगुणा, अक्खलिया ते गणिजंतित्ति।” एवं प्रतिबोध्यमानेपि यो न धर्म प्रतिपद्यते, स द्रव्यलिङ्गी मिथ्यादृष्टित्वं भजते, उक्तंच-"सेसा मिच्छद्दिही, गिहिलिङ्गकुलिङ्गदबलिङ्गेहिन्ति ।” एवं च संयमस्य दूरत्वात्तगङ्गे च महापापसम्भवात् देशविरतिप्रतिपत्त्यादिना स्वशक्ति निणीयैव तत्र प्रयतितव्यम् ,प्रतिपन्नस्य च तस्य यतनया यावज्जीवं निर्वाहः कर्त्तव्य इत्युपदेशसर्वस्वम् ॥ १७९ ॥ अथ संयमिनो यत्कार्य यच्च न कार्यं तदाहGR संजमजोगे अब्भुट्टियस्स संचत्तबज्झजोगस्स । ण परेण किंचि कजं आयसहावे णिविट्ठस्स ॥१८॥ संयमयोगेऽभ्युत्थितस्य सन्त्यक्तबाह्ययोगस्य । न परेण किञ्चित्कार्यमात्मस्वभावे निविष्टस्य ॥ १८ ॥ यः खलु संयमयोगेऽभ्युत्थितः स विशिष्टक्रियापरिणतमतिर्यथावसरं परमोपेक्षायामेव निविशते, तस्या एव निर्वाणसुखवर्णिकारूपत्वात् , तस्यां च निविशमानस्यास्य न किञ्चित्परेण कार्यमस्ति, ज्ञानदर्शनचारित्राणां तदानीमात्मस्व GOOGOOGGாடுடுடு १८ Jan Education in For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy