________________
GE
अध्यात्म
0 0
300000000000000000000000
न खलु विद्युल्लताचञ्चलस्य जीवितस्य निर्णयो नाम, शस्त्रादिना झटिति तदुपक्रमसम्भवात् , नच कालज्ञानादि-परीक्षा वृ. शास्त्रादायुर्निीयायतौ प्रवर्तिष्यत इति वाच्यम् , ततस्तथा निर्णयाभावात् , अन्यथा प्रवृत्तिकालस्यापि ततो निर्णये शङ्कान्तरानवकाशात्, तथा निर्णये तु भोगेच्छानिवृत्तये विषयेपि प्रवृत्तिः कस्यचित् प्रतिपादितैव, किंच य एवमवि-14 रतिप्रत्ययिककर्मबन्धान बिभेति तस्यैवेद्गभिलाषः स्यान्नतु संसारभीरोः, नच संसारभीरुतां विना धर्माधिकारी नाम, तथाभूतस्य तु "समयं गोयम मा पमायए" इत्याधुपदेशपरिकर्मितमतेः प्रतिक्षणमप्रमाद एव मतिरुदेति, तस्यांक चोदितायां न प्रवृत्तिविलम्बः सम्भवी सामग्रीसाम्राज्यात् , किंचायतो वार्धक्ये तादृशकायबलाद्यभावात्कथं चारित्रे प्रवृत्तिः, कथं च तदप्रवृत्ताविष्टसिद्धिरिति फलार्थिना फलोपायप्रवृत्तौ न विलम्बो विधेयः॥१७४॥ ननु तथापि दृढसं-16 हननाश्चारित्रे प्रवर्त्तन्तां, ये तु रोगग्रस्ता हीनकायबलाश्च ते जिनवचनं जानाना अपि तत् श्रद्दधाना अपि संसारभीरवोऽपि कथमसिधारासमाने योगमार्गे प्रवर्तन्तामित्याशङ्कायामाह|देहबलं जइन दढं तहविमणो धिडबलेण जइयत्वं तिसिओ पत्ताभावे करेण किंणो जले पियड१७५
देहबलं यदि न दृढं तथापि मनोधृतिबलेन यतितव्यम् । तृषितः पात्राभावे करेण किं नो जलं पिबति ।। १७५ ।। O तादृशदेहबलाभावेपि मनोवीर्यस्फोरणे यतितव्यम् , नत्वालस्यं विधेयम् , नहि कायिकव्यापारप्रकर्ष एव चारित्रम् ,
किन्तु शक्त्यनिगूहनप्रयुक्तो योगानां स्थिरोभावस्तत् , अत एवाशक्तानां कपटराहित्येन किंचित्प्रतीपसेवनेपि भग- ॥९९ ॥ |वदाज्ञाऽविराधना, तदुक्तम्-"जोहुज्ज व असमत्थो, रोगेण व पिल्लिओ झरियदेहो । सबमवि जहाभणियं, कयावि ण तरि
DOOO00000
Jain Educatio ha bora
For Private & Personel Use Only
प
w
.jainelibrary.org