SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षावृ० 3900000000000000000000 संसार्यकस्वभावा एव केचित् आत्मान इति स्थितेऽहमेव यदि तथा स्यां तदा मम विपरीतप्रयोजनं परिव्राजकत्वमिति शङ्कया न कश्चित्तदर्थं ब्रह्मचर्यादिदुःखमनुभवेदित्युदयनमतं परास्तम् , एवमभव्यत्वशङ्कानिवृत्तौ सामान्यतः प्रवृत्तिर्दीर्घसंसारित्वशङ्कानिवृत्तौ दृढतरकर्मक्षये प्रवृत्तिरिति तत्त्वम् ॥१७२॥ अथ ये वदन्ति मोक्षोपाये प्रवृत्तिस्तावद्वैराग्यादेव, वैराग्यं च नाभुक्तभोगानामेव, भोगेषु सिद्धत्वप्रतिसन्धानेन तदिच्छासन्ततिविच्छेदसम्भवात्तथाच भोगान् भुक्त्वैव तदनन्तरं मोक्षोपाये योगमार्गे प्रवर्तिष्यामह इति, ताननुशासितुमाहजो पुण भोए भोत्तुं इच्छइ तत्तो य संजमं काउं । जलणमि पजलित्ता इच्छइ पच्छा स निवाउं॥१७३॥1 यः पुनर्भोगान् भुक्त्वेच्छति ततश्च संयमं कर्तुम् । ज्वलने प्रज्वल्येच्छति पश्चात्स निर्वातुम् ॥ १७३ ॥ _ न खलु कामोपभोगेन कामक्षयो नामापि तु तदभिवृद्धिरेव, प्राप्तजातीये सुखान्तरे इच्छासामग्रीसञ्चारादज्ञात इच्छाविरहादू, नचैवं समानप्रकारकेच्छां प्रति समानप्रकारकज्ञानस्य हेतुत्वमस्तु, सिद्धत्वं तु तत्रातन्त्रमिति वाच्यम् , तथापि सिद्धसुखोपायेष्टसाधनतासाक्षात्कारप्रसूतसदृशदर्शनोद्बोध्यदृढतरसंस्कारपरम्परोपनीयमानोपायान्तरेष्टसाधनतास्मरणपरम्पराधीनेच्छाभिवृद्धेः कामोपभोगाधीनत्वाद, अथ सिद्धत्वज्ञानकृतसामान्येच्छाविच्छेदसम्भवात् नेवमितिचेन्न, सामानाधिकरण्येन सिद्धत्वज्ञानेपि सामानाधिकरण्येनेच्छाया अनुभविकत्वात् , कथमन्यथा प्रोषितस्याज्ञातकान्तामरणस्य तत्कान्तावलोकनादाविच्छा, सामान्यधर्मावच्छेदेन सिद्धत्वधीस्तु यावदाश्रयसिद्धत्वधियं विना विशेपदर्शिनो न सम्भवति, अथ सुखत्वादिसामानाधिकरण्येन सिद्धत्वज्ञानमेवेच्छाविरोधि, न च सुखत्वेन तत्तत्सुखे கருEைCOGNOS Jain Education Inter For Private & Personel Use Only H ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy