SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृ० ॥९२॥ 0000000000000000000000 णय तामिणविरियं असुहं वसुहं विणेव उकिटं। तारिसणियमाभावा तेण हओचरमहेऊवि॥१६॥ नच तासां मनोवीर्यमशुभं च शुभमपि नैवोत्कृष्टम् । तादृशनियमाभावात् तेन हतश्चरमहेतुरपि ॥ १६६ ॥ यत्तावदुक्तं “ स्त्रीणां सप्तमनरकपृथ्वीगमनयोग्यमनोवीर्यपरिणत्यभावात् मोक्षगमनहेतुमनोवीर्यपरिणतेरप्यभाव इति" तदयुक्तं, नहि यत्र यत्र मोक्षगमनयोग्यता तत्र तत्र सप्तमनरकपृथ्वीगमनयोग्यतेति व्याधिरस्ति, यद्बलेन व्यापकाभावाचाप्याभावः सिद्ध्येत् , प्रसन्नचन्द्रादिषु तदुभयसहचारो दृष्ट इति चेन्न, सहचारदर्शनमात्रेण व्याप्तेरग्रहात्, तादृशाशुभमनोवीर्यपरिणतिविरहिणि चरमशरीरिणि व्यभिचारात्; एतेन यत्र सप्तमनरकपृथ्वीगमनयोग्यताविरहस्तत्र मुक्तिगमनयोग्यताविरह इत्यभावमुखेन व्याप्तिरपि परास्ता; उत्कृष्टाशुभमनोवीर्यपरिणतिविरहेपि उत्कृटशुभमनोवीर्यपरिणतिसम्भवादन्यथा विपरीतनियमप्रसङ्गे मुक्तिगमनायोग्यानामभव्यानामपि सप्तमनरकपृथ्वीगमनं १ न स्यात्। अपि च-नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम्, यतो भुजपरिसर्पाः पक्षिणश्चतुष्पदा उरगाश्चाधोगतावुत्कर्षतो यथाक्रम द्वितीयां तृतीयां चतुर्थी पञ्चमी च पृथ्वीं गच्छन्ति, ऊर्ध्व तु सर्वेप्युत्कर्षतः सहस्रारं यावदेवेति; स्यादेतत, तेषामू धोगतिवैषम्यं भवस्वाभाव्यादेव, स्त्रीणां तु न तथा, नरभवेन सप्तनरकपृथिव्यामपि गमनसम्भवात् इतिचेत्तथापि स्त्रीपर्यायस्यैवायं स्वभावो यत्सप्तमनरकपृथ्व्यां ता न गच्छन्तीति; मोक्षेऽपि ता न गच्छन्तीति कुतो नासां स्वभाव इतिचेत् तत्कारणसाम्राज्ये तादृशस्वाभाव्याकल्पनात्, तर्हि सप्तमनरक, पृथिवीगमनाभावोऽपि तासां कारणाभावमन्वेषयतीतिचेत्तर्हि भुजपरिसादीनामपि द्वितीयादिनरकपृथिवीगमनाभाव उत्कृष्टाशुभमनोरक 0000000000000000000000 नयमप्रसङ्गे मुक्ति विषये म ॥ ९२॥ Jain Educati o nal For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy