SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Jain Education नपुंसकवत् इत्यनुमानमिति चेन्न, तीव्रस्यापि कामस्य श्रुताध्ययनादिप्रसूतविपरीत परिणामनिवर्त्तनीयत्वात्, नहि काममनिरुध्य पुरुषा अपि मुच्यन्ते, एवं च पूर्वानुमाने स्त्रियो मोक्षभाजः नपुंसकेभ्यो हीनकामत्वात् पुरुषवत् इति सत्प्रतिपक्षोऽपि, नन्वेवं नपुंसकानामपि कुतो न मुक्तिस्तेषामपि तीव्रतरकामस्य विपरीतपरिणामनिवर्त्तनीयत्वात्, स्त्रीपुरुषशरीरयोरेव मोक्षहेतुत्वान्नपुंसकस्य स्वभावादेव न मोक्ष इति चेत्तर्हि लाघवात्पुंशरीरत्वेनैव मोक्षहेतुतास्तु, स्त्रीनपुंसकयोस्तु स्वभावादेव न मोक्षः, आगमसिद्धः स्त्रीणां मोक्षो नतु नपुंसकस्येति चेत्सोऽयमागमो विवादग्रस्तः, अक्कीबशरीरत्वेनैव मोक्षहेतुतास्त्विति चेन्न, पुंशरीरत्वापेक्षयाऽक्की बशरीरत्वस्य गुरुत्वात्, अत्रोच्यते - जातिनपुंस कस्य तावत्सम्यक्त्वाद्यभावादेव न मोक्षः, स्त्रीणां तु तत्साम्राज्यात्तदविरोधः, एवं च प्रमाणबलाद्गुरुणाप्यक्लीवशरीरत्वेनैव हेतुता, येन रूपेण रत्नत्रयप्राप्तिहेतुता तेन रूपेण मोक्षहेतुत्वात्, अन्यथा स्त्रीक्लीवयोः स्वभावसाम्ये स्त्रियाः क्लीबस्येव सम्यग्दर्शनादिकमपि न स्यात् स्यादेतत्-नपुंसकानाऽनपुंसक शरीरनिर्वृत्तेरन्तानुबन्धिभिरनुवर्त्तितव्यम्, | स्त्रीणां त्वास्त्रीशरीरनिर्वृत्तेः प्रत्याख्यानावरणैरनुवर्त्तिष्यत इति क्लीबस्य न सम्यग्दर्शनं, स्त्रीणां तु न चारित्रमेवेति चेन्न, स्त्रीत्वक्लीबत्वबन्धकत्वसाम्येन द्वयोरप्यविशेषेणानन्तानुबन्ध्यनुवृत्तिप्रसङ्गात् स्त्रियास्तत्क्षयादिसामग्र्यां च कषायान्तरक्षयादिसामग्र्या अप्यबाधात्, नपुंसकस्य कुतो न तादृशसामग्रीतिचेत्तत्र स्वभाव एव शरणम् ; ॐ नपुंसकत्वबन्धकालीनानामनन्तानुबन्ध्यादीनां निकाचनादिति दिग् ॥ १६५ ॥ अथ मनःप्रकर्षविरहसंहननविरहहेतुं दूषयति For Private & Personal Use Only 900000 Hww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy